एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्ये [ ६, अ ७, व ई४. 1 आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒पस॒ो भग॑म् । सूरा अण्वं॑ नित॑न्ते ।। ५ ।। आ॒पा॒नास॑ नि॒त्रस्व॑त । जन॑न्त । उ॒पसे । भगेम् | गुरो । अम् ।। त॒ते ॥ ५ ॥ पेट० लापानभूता इन्द्ररय जनयन्त उपस शोभाम् सरन्त सोमा शब्दम् मुन्ति ॥ ५ ॥ इति पष्ठाष्टके सप्तमाध्याये चतुस्त्रिो बर्गे ॥ २६६० अप द्वारा मतीनां प्र॒ता ॠण्यन्ति का॒रवः | पृष्णो हर॑स आपः ॥ ६ ॥ अप॑ । द्वारा॑ । मृ॒त॒ती॒नाम् । प्र॒त्ना | | | कृष्ण | हर॑मे । आ॒य ॥ ६ ॥ 1 वेङ्कट० विवृण्वन्ति यज्ञस्य द्वाराणि स्तुतीनाम् कतौर ऋत्विज प्रया सोमस्य माहतार (?) मनुष्या ॥ ६ ॥ स॒ीच॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः । प॒दमेक॑स्य॒ पिप्र॑तः ।। ७ ।। स॒मऽऽच॒ीनास॑ । आ॒स॒ते॒ । होता॑र । स॒प्तडजा॑मय | प॒दम् । एन॑स्य । पिप्र॑त ॥ ७ ॥ चेङ्कट० समोचोना उपविशन्ति होतार सप्तजामिसरा स्थानम् एक्स्य सोमस्य पूरयन्त । होतार * क्षेत्रका ॥ ७ ॥ नाभा नाभि॑ न॒ आ द॑ते॒ चतु॑श्च॒ित् वर्षे सचा॑ । क॒ोरप॑त्य॒मा दु॑हे || ८ || न नाभो । नामि॑म् । नु । आ । ते॒ । चक्षु॑ । चि॒ित् । सृर्यै | सचा॑ । ऊ॒त्रे | अप॑त्यम् । आ । दुड़े ॥ चेट० अस्माकम् नाभिम् सोम माभो महम् आ ददे | चक्षु अस्माकम् सूर्ये सङ्गत भवति पीतसोमानाम् । क्वे मोमस्य अपत्यम् अनुम् आ दुहे || ८ || अ॒भि प्रि॒या दि॒वस्प॒दम॑ध्व॒र्युभि॒िर्गुहा॑ हि॒तम् । सूर॑ः पश्यति॒ चक्ष॑सा ।। ९ ।। अ॒भि । प्रि॒या । दि॒व । पदम् । अ॒ध्वर्युऽभं | गुहा॑ हि॒तम् । सूर॑ । प॒श्प॒ति॒ । चक्ष॑सा ॥९॥ चेङ्कट० अभि पश्यति दीसस्य आत्मन प्रियम् पदम् सोमम् अध्वर्युभि गुहायाम् निहितम् सुवीर्य इन्द्र चक्षुषा' ॥ ९ ॥ इति पछाष्टक समाध्याये पचत्रिशो धर्म ॥ [११] काश्यपोऽसितो देवलो या ऋषि | पवमान सोमो देवता गायत्री छन्द उपा॑स्मै गायता नः पव॑माना॒ायेन्द॑वे । अ॒भि दे॒वाँ इय॑क्षते ॥ १ ॥ ११ नास्ति मूको. २ इतौर वि ६ तपे विभ ३ मतस्य वि अ. ४ मास्ति भूको, ७ 'ति वि' क्ष'. ८ 'यो विप वि. " नास्ति वि