पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०४, मैं ३ ] नवमं मण्डलम् चेङ्कट० अभि सम् सृजत एनं वसतीवरीभिः वरसम् इव मातृभिः गृहस्थ साधकम् देवानां रक्षकम् मदम् द्विगुणमेव गमयत्ति बलमिति ॥ २ ॥ पुनाता॑ दश॒साध॑नं॒ यथा॒ा शर्धीय वी॒तये॑ । यथा॑ मि॒त्राय॒ वरु॑णाय॒ शंत॑मः || ३ || पु॒नात॑ । द॒क्ष॒ऽसाध॑नम्। यथा॑ । शची॑य । वी॒तये॑ । यथा॑ । मि॒त्राय॑ | वरु॑णाय | शम्ऽत॑नः ॥ ३ ॥ वेङ्कट० पुनीत बलस्य साधकम् यथा असौ वैगार्थम् पानाय भवति, यथा या मित्रावरुणयोः सुखकरः ॥ ३ ॥ अ॒स्मभ्ये॑ त्या वसु॒विद॑म॒भि वाणरनूषत । गोभि॑ष्टो॒ वर्णम॒भि सयामसि ॥ ४ ॥ अ॒स्मभ्य॑म् । त्वा॒ा । व॒सु॒ऽत्रिद॑न् । अ॒भि । वाणी॑ः । अ॒नूप॒न॒ । गोभि॑ः । ते॒ । वर्णैम् । अ॒भि । वा॒ास॒याम॑सि॒ ।। वेङ्कट० अस्मभ्यम् वर धनस्य दातारम् अभि स्तुवन्ति चाचः अस्मदीयाः । ते वयं तव वर्णम् गोविकारः अभि वासयामः ॥ ४ ॥ स नो॑ मदानां पन॒ इन्द्रो॑ दे॒वस॑रा असि । सर्वे॑व॒ सख्ये॑ गा॒तु॒वित्त॑मो भव ||५|| सः । नः । दानाम् । पते॒ | इन्द्रो॒ इति॑ । दे॒वस॑राः । असि॒ । सखोऽइव | सख्यै । गा॒ातुविऽत॑मः | भञ ॥ ५ ॥ वेङ्कट० सः अस्माकम् हे महानाम् रसानां स्वामिन् ! इन्दो | दीप्तरूपः भवसि । स त्वम् सखा इव सख्ये अत्यन्तं मार्गस्य लम्भकः भव ॥ ५ ॥ सने॑भि कुष्य 2 स्मदा र॒क्ष कं चि॑िद॒त्रिण॑म् । अपादे॑षं दू॒युमं युयोधि नः ॥६॥ सनैमि । कृधि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अह॑ः । य॒योधि॒ । ः ॥ ६ ॥ बेङ्कट० पुराणमसरूपम् कुरु अस्मासु | अपि च राक्षयम् धम् चित् अपि अदनशीलम्" अर युधि अदेवम् ट्र्याविनं सत्यानृतयुक्तम् पापम् च भस्मत इति ॥ ६ ॥ 'इति ससमाष्टके पञ्चमाध्याये सप्तमो वर्गः ॥ [ १०५ ] 'पर्वतनारद काण्व ऋषी पवमान सोमो देवता । उष्णिक् छन्द । तं च॑ः सखाय॒ो मदा॑य पुना॒ानम॒भि गा॑यत । शिशुं न य॒ज्ञैः स्व॑द॒यन्त मूर्तिर्भिः ॥१॥ कान वि १-१. द्विगुणेवगमिनि वि. २. भारकं दि. २. खा वि. ६. वं वि स मत्रः वि', ७ अभ्ययनशील विका ४.४. दीपाले वि. ८-८. नास्ति मूको, माइ-