पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाग्वेदे सभाष्ये [ अ७, अ५, ८८. तम्।न । सखाय । मदा॑य।पुजा॒नम् अ॒भि । गा॒य॒त । शिशु॑म् न । य॒ज्ञै । स्व॒य॒न्त॒। गुर्नऽमे॑ ॥१॥ येङ्कट० तम् यूयम् रासाय ! मदार्थ पूयमानम् अभि गायत। समिमम् शिनुम् इव स्वामित मिश्रण स्तुतिभिश्च ॥ १ ॥ सं व॒त्सह॑न मा॒ाभि॒रिन्द्र॑हि॑न्द्र॒नो अ॑ज्यते । दे॒वा॒ानीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥२॥ सम् । व॒स ऽद॑थ । मा॒तृऽभि । इन्दु॑ | हिन्न | अज्यते॒ दे॒न॒ऽअ॒त्री | म । म॒तिभि॑ । परिऽकृत ॥ २॥ पेइट० गम् अज्यते वग इय मातृभि यसतीवरीभि इदु. प्रेयंमाण देवाना रक्षक मद स्तुतिभि भरहूकृत ॥ २ ॥ अ॒यं दधा॑य॒ साध॑नो॒ऽप॑ शर्धीय वी॒तये॑ । अ॒यं दे॒वेभ्यो॒ो मधु॑मत्तमः सु॒तः ॥ ३ ॥ अ॒यम् । दक्ष॑प । साध॑न । अ॒यम् । शय । वी॒तये॑ । अ॒यम् | दे॒भ्य॑ | मधु॑मत्तम सुत ॥ वेङ्कट० अयम् बलाय साधनोय । अयम् घेगाधं भक्षणीयः । अयम् इति स्पष्टम्' ॥ ३ ॥ गोम॑न्न॒ इन्द्रो॒ अश्व॑गत् सु॒तः सु॑दक्ष धन्य | झुथ॑ ते॒ वर्ण॒मधि॒ गोषु॑ धरम् ।४। गोऽम॑त् । न॒ । इ॒न्द्रो॒ इति॑ । अश्व॑त् । सु॒त । सु॒ऽव॒क्ष । ध॒न्यः॒ । शुचि॑म् । ते॒ । वर्णैम् । अधि॑ि । गाउँ । म् ॥ ४ ॥ वेङ्कट० गवाधयुनम् अस्माकम् इन्दो ! मुतः सुबल धारयामि गव्येषु ॥ ४ ॥ पवस्व | सुचिम् तव वर्णम् सम् अधि स नो॑ हरीणा पत॒ इन्द्रो॑दो॑ दे॒वप्स॑र॒स्तमः | समे॑व॒ सख्ये॒ नमो॑ रु॒चे भ॑व ॥ ५ ॥ । स । न । ह॒री॒णाम्। पतॆ। इन्दो इति॑ दे॒वस॑र॒ ऽनम | सखा॑ऽहव | सख्ये | नये॑ 1 रु॒चे | भू॒॒ । ५॥ वेङ्कट० स अस्माफ हे हरितवर्णाना पशूना स्वामिन् इन्दो | देवप्सरस्तम राखा इव सरये नृहित रुचे भव ॥ ५ ॥ सने॑मि॒ यम॒स्माँ अदे॑व॒ कं चि॑िद॒निण॑म् | स॒हाँ इ॑न्द्रो॒ परि॒ बाध॒ो अप॑ द्र॒युम् ॥ ६॥ सनैमि। सम् अ॒स्मत् । आ । अदेनम् | कम् | चित् । अ॒निर्णम् । सद्धान् । दो इति॑ । पारे । बाधे । अर्प । द्वयु॒म् ॥ ६ ॥ चे० पुराण सरयम् वम् भस्मासु कुरु | तथा अवनशीलम् कम् चित् अपि अदनशीलम् अस्मत्त अप 'युयाधि । अभिभवन् इन्दो ' परि जहि बाधमानानू, अप युयोधि व द्वयाविनमिति ॥ ६ ॥ 'इति सप्तमाष्टके पचमाध्याये अष्टमो वर्ग 'म वि'. २ इय च ध'. ३ शासनीय विक्ष' ३ अशूना मूको ७ अन्यथनशीलम् वि अ नि ९९ नास्ति मूको ४ स्पष्टमिति अ ५. नास्ति ८८ सयोपमित्र ती दो वि भु.