पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१७६ ऋग्वेदेसभाष्ये परि॑ि । इ॒तः । सञ्चत॒ | सु॒तम् । सोमैः । यः । उ॒त्तमम् । हुचिः | द॒ध॒न्वान् । यः } नये॑ । अ॒प्सु । अ॒न्तः । आ । सु॒सा | सोम॑म् | अद्वैऽभिः ॥ १ ॥ ! [ अ ७, अ५५ व १२. घेङ्कट० सप्तर्षयः । इतः परि सिम्वत अभिपुतम् । यः सोमः भवति उत्तमम् हविः यः च मनुष्यहित घससीवरीषु अन्तरिक्षे या गच्छन् भवति, सम् सोमम् मारभिः गुपाय अध्वर्युः, त परिषिचतेति ॥ १ ॥ नूनं पु॑ना॒ानोऽवि॑भिः॒ परि॑ स॒वाद॑ग्धः सुर॒भिंत॑रः । सु॒ते चित् त्वा॒प्सु म॑दा अन्ध॑सा श्रीणन्ति॒ो गोभि॒रुत्त॑रम् ॥ २ ॥ नु॒नम् । प॒न॒नः । अवि॑ऽभिः । परि॑ । सव॒ । अद॑ब्धः । सुर॒भिऽन॑रः । स॒ते । चि॒त् । लृ । अ॒प्सु | माम॒ः । अन्ध॑सा | श्रीणन्त॑ः | गोभिः | उत्त॑रम् ॥ २॥ घेङ्कट इदानीम् पूयमानः पवियैः परि सव भर्हिसितः अत्यन्तं 'सुगन्धिः | अभिपुते सति त्वाम् अप्सु संसृष्टं स्नुमः सक्तुभिः गव्यैश्च श्रोणन्तः उद्गततरम् ॥ २ ॥ परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒ः ऋतु॒रिन्दु॒र्वचज॒णः ॥ ३ ॥ परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒त्र॒ऽमाद॑नः । ऋतु॑ः । इन्दु॑ः । वि॒ऽच॒क्षणः ॥ ३ ॥ वेङ्कट० परि सवति सूयमान दर्शनाय देवानां सर्पयिता कर्ता इन्दुः द्विदति ॥ ३ ॥ दु॒ह्वान ऊध॑दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं स॒धस्य॒मास॑दत् । आ॒पृच्छये॑ च॒रुणि॑ वा॒ज्य॑र्प॑ति॒ नृभि॑र्धूनो वि॑चक्ष॒णः ॥ ५ ॥ विद्रष्टा । पुन॒ानः सो॑म॒ धार॑या॒ापो चसा॑नो अर्पसि । आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ देव हिर॒ण्यय॑ ॥ ४ ॥ पुना॒नः । सो॑म॒ । धार॑या । अ॒पः । वसा॑नः । अर्पसि । आ । र॒न॒ऽधाः | योनि॑म् | ऋ॒तस्य॑ | स॒द॒सि॒ | उन्ः | देव | हिर॒ण्ययैः ॥ ४ ॥ वे मान त्वम् सोम ! धारया उदवानि आच्छादयन् गच्छति | भा सीदसि रवानां दाता यज्ञस्य स्थानम् | उत्मः त्वम् देव हिरण्मय हिरण्योत्पत्तिस्थान मिति ॥ ४ ॥ दु॒नः । ऊधे । दि॒व्यम् । मधु॑ । प्रि॒यम् । प्र॒नम् । स॒धऽस्य॑म् । आ । अ॒स॒द॒त् । आ॒ऽपृच्छ्य॑म् । ध॒रुण॑म् । ब॒जो । अप॑ति॒ । नृभि॑ः । श्रुत.। वि॒ऽचक्षुण. ॥ ५ ॥ १-१ सुगन्धिरतिपुरे दि भ; भिरभिपुने वि २. वि. ४.४. "स्यास्थान वि. सेयं ३ ... मूको,