पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ७, अ५ व १३. ३१७८ ऋग्वेदे सभाप्ये 'अ॒नृपे । गोऽमा॑न् । गोभि॑ ॥ अ॒क्षारति॑ । सोम॑ । दुग्धाभि॑ । उ॒ क्षारिति॑ । स॒मुद्रम् । न । स॒मऽपरणानि । अ॒ग्म॒न् | म॒न्दी | मदा॑य । तोश॒ते॒ ॥ ९ ॥ पेट० अनूप निम्ने देशे गोमान् सोम गोभि क्षरति श्रात्मनो मिश्रणार्थम् दुग्धाभि सह। समुद्रम् इव उदानि होणकल सवरणीयानि अन्धसि मच्छन्ति मदकरः मदार्थ सोम अभिपूयते। तोशतिबंधक्रर्मेति ॥ ९ ॥ आ सौम सुनो अदि॑भिस्त॒रो वारा॑व्य॒व्यया॑ । जनो न पुरि॑ च॒म्परि॑श॒द्धः सो वने॑षु दधिपे ॥ १० ॥ आ । सोम॒ । सु॒न । अवि॑ऽभि । ति॒र | यारा॑णि । अ॒व्यया॑ । जन॑ । न । पू॒रि । च॒म् । वि॒िश॒द् | हरें | | वने॑षु । द॒भि॒षे॒ ॥ १० ॥ घेट आ पपस सोम चम्यो विशति जन सूयमान त्य मामि तिरस् कुथेन् पविग्रम् | हरितवर्ण सोमः इव पुरे । स स्वम् सफाष्टेषु करोषि पाविति ॥ १० ॥ इति सप्तमाष्टके पश्चमाध्याये नयादशो वर्ग ॥ स मा॑मृजे ति॒रो अनि मे॒ध्यो॑ म॒हे सप्ति॒र्न वा॑ज॒युः । अ॒नुमाय॒ पव॑मानो मनी॒षिभः सोमो विमे॑भि॒ष॑भिः ॥ ११ ॥ स । म॒मु॒जे। तिर । अण्णः॑नि । मे॒ष्य॑ । म॒हे । समि॑ । न । षाज॒ऽयु । अनुमा । पच॑मान पि । साम॑ । निमे॑भि । ऋच॑ऽभि ॥ ११ ॥ चेङ्कट० स सृज्यतॆ* तिरस्- कुर्वन् अनि रोमाणि अत्रे सद्मामे इव अश्व 'अनकामः अनुमोदनीय' पवमान मनोपिभि सोम मेधाविमि स्तुतिमद्धि ॥ ११ ॥ प्र सो॑म दे॒तये॒ सिन्धुर्न पि॑ते॒ अमा । अंशोः पय॑सा महि॒रो न जागृ॑वि॒रच्छा कोशें मधुश्चुत॑म् ॥ १२ ॥ प्र । साम॒ । देऽवीतय । सिधु । न । पि॒ष्ये । अर्णसा । अ॒शो । पयसा | मंदिर । न । जागृवि | अच्छे । कोश॑म् | मधुऽचुन॑म् ॥ १२ ॥ घेङ्कट० प्रप्यायसे सोम | देवपानाय, यथा सिधु उदकन अध्यायते सत्व मदकर 'सुरादि इव 'जागरणशील अशो: पयसा रसन आगच्छति कल्शम् मजुन च्युतमिति ॥ ३२ ॥ यदिद एकतरत्र वोभवन वा कैश्चिदभियुक्त क्षियते रूपमिदमिष्टम् (तु या ५, ३ ) तत् पदपाठविरोधात्मकरणविराधाञ्चोपक्ष्यम् । २ चात्राष्वात वि. अ. ३३० नास्ति भूको ४. ममूत वि ममृ योनिवि, ममृज्यते अ ५ महूनि विभ ६६. काम नुमादीय वि', "कामोनुमोदनीय विरे ८. सुराभिरिव वि* अ, मुशामरिक ि श्र ७ स्तुतिभि वि अ जानि' भ १०. चु१० वि शोलोसा दि',