पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१०७, १३] नवमं मण्डलम् आ ह॑र्य॒तो अर्जुने॒ अने॑ अव्यत प्रि॒यः सु॒तुर्न मज्ये॑ः । सभी हिन्वन्त्युपसो यथा रथं नदीप्पा गभ॑स्त्योः ॥ १३ ॥ आ । हर्य॒त । अनु॑ने । अत् । अ॒न्यत॒ । प्रि॒य । सू॒नु । न । मर्ज्य । तम् | ई॑म् | हि॒न्च॒न्ति॒ । अ॒पसे । यथा॑ । रथ॑म् | नदीषु॑ | आ | गर्भस्त्यो ॥ १३ ॥ चेङ्कट० मा अन्यत अर्जुनरूपे पविने स्टदणीय प्रिय सूनु इव मार्गेनीय तम् इम मेरयन्ति, वेगवन्त इव रथम् सध्यामेषु वसतीवरीषु बाहो अहगुल्य इति ॥ १३ ॥ अ॒भि सोमस आ॒यवः॒ पय॑न्ते॒ मधु॑ मद॑म । अ॒भि । सोमा॑स । आ॒यव॑ । पन्ते । मच॑म् | स॒नु॒द्रस्य॑ । अधि॑ । नि॒ष्टपि॑ । म॒पण॑ म॒त्स॒रास॑ स॒मु॒द्रस्याधि॑ वि॒ष्टपि॑ मनी॒ीपण मत्स॒रास॑ः स्व॒र्यः ॥ १४ ॥ मद॑म् । स्व॒ ऽनिदै ॥ १४ ॥ बेङ्कट० अभि दस्ते निर्गमयन्ति सोमा गमनशीला उच्छूिने पविने मनस ईशितार मदकरा स्वर्गत्य लम्भका ' ॥ १४ ॥ तर॑त् समु॒द्रं पत्र॑मान ऊ॒र्म॑णा॒ा राजा॑ दे॒न ऋ॒तं बृहत् । अप॑मि॒नस्य॒ वरु॑णस्य॒ धर्म॑णा प्र हिन्वान ऋत बृहत् ।। १५ ।। मदुकरम् मदम् अन्तरिय अधि विष्टवि तर॑त् । स॒मु॒द्रम् । पर्य॑मान । ऊ॒र्मणः॑ । राजा॑ दे॒व । ऋ॒तम् । बृहत् । । । 1 अपे॑त् । मि॒त्रस्य॑ | वरु॑णस्य | धर्मेणा | प्र | हिन्नान | ऋ॒तम् १ बृहत् ॥ १५ ॥ 1 ३१७९ ० तरति समुद्रम् पवमान धारया राजा दव मध्यन्त सत्यभूत । गच्छति मित्रावरुणयो धारणायें प्रेयमाण ॥ १५ ॥ सप्तमाष्टके पञ्चमाध्याय चतुर्दशो वर्ग ॥ ॥ नृभि॑मानो ह॑र्य॒तो विचक्षुणो राजा॑ दे॒नः स॑मु॒द्रियः ॥ १६ ॥ नृऽभि॑ । ये॒मा॒ान । ह॒र्य॒त । वि॒ऽच॒क्षण | राजा॑ । दे॒व । स॒म॒द्रिये॑ ॥ १६ ॥ येटऋविभि नियम्यमान स्पृहणीय विद्रष्टा राजा देव अम्तरिक्षभव "। सम्बन्ध ॥ १६ ॥ M येमग त्रि निअ फग वि २-२ इवान्तरम् विश्व र का थि', सम्भवा वि ८ नास्ति मुको, ९ भारमार्ग विभाग अ १३ ३२ रिक्ष उतरंग ४ मरा वि. ३ एवन्ति विश ६ नामित वि* क', ७ "भूत दि अ 'माग वि' म ११११ नास्ति मनो