पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८१ नवम मण्ड सू १०७ मे २१ ] २ तपन्तम् 'अति पतेम' परस्तात् स्थितम् सूर्यम् शकुना इव तन स्थित त्वा प्राप्तुमिति ॥ २०॥ सप्तमाष्टक पञ्चमाध्याये पञ्चदशो वग ॥ 1 प्र॒ज्यमा॑नः सु॒हस्त्य समु॒द्रे चाच॑मि॒न्यसि । रधि पि॒श बहलं पु॑रु॒स्प पर॑मान॒भ्य॑सि ॥ २१ ॥ मृ॒ज्यमा॑न । सु॒ऽव॒स्त्य॒ । स॒मु॒द्रे । वाच॑म् । इ॒न्यः॒सि॒। र॒यिम् । पि॒शङ्गा॑म् । ब॒ह॒लम् । पुरुऽस्पृह॑म् । पत्र॑मान | अ॒भि । अ॒र्प॑सि॒ ॥ २१ ॥ वेङ्कट० शोध्यमान त्व शोभनाङ्गुलिक " अन्तरिक्षे वाचम् प्रेरयसि । रक्षिम् हिरण्यै पिशङ्गवर्णम् बहुल्म् बहुभि स्पृहणीयम् पवमान | स्तोतु अभि क्षरसि ॥ २१ ॥ मृ॒जा॒नो रे॒ पव॑मानो अ॒व्यये॒ वृषानं॑ च॒क्रो जने॑ । दे॒वानौ सोम पत्रमान निष्कृतं गोभि॑रञ्जनो अ॑र्पसि ॥ २२ ॥ मृ॒जान | वरे॑ । पत्र॑मान । अ॒व्यये॑ । बृपा॑ 1 अस॑ । च॒त्र॒ । वने॑ । दे॒वाना॑म् । सोम॒ । प॒त्रमा॒न॒ । नि॒ ऽकृतम् । गोभि॑ । अञ्जान । अप॑मि॒ ॥ २२ ॥ देवानाम् सोम ! वेङ्कट० सृज्यमान पूयमान पवित्र चर्षिता अव कन्दसि उदके । निष्कृतम् स्थानम् गच्ये अज्यमान गच्छसि ॥ २२ ॥ पन॑स्व॒ वान॑सातये॒ऽभ निश्वा॑नि॒ काव्या॑ । स्वं स॑मु॒द्रं प्र॑थ॒मो नि धा॑रयो दे॒ेभ्य॑ः सोम मत्स॒रः ॥ २३ ॥ पव॑स्व । वाज॑ऽसातये । अ॒भे । विश्वा॑नि । काव्य | त्वम् | स॒मु॒द्रम् | प्र॒य॒म | पि । धा॒रय॒ । दे॒नेभ्य॑ । सोम॒ । म॒ स॒र ॥ २३ ॥ त्वम् अन्तरिक्षम् प्रथम वेङ्कट० पवस्व अन्नलाभाय विश्वज्ञान स्तोत्राणि अभि । दवानाम् सोम मदकर ॥ २३ ॥ स तू प॑स्तु॒ परि॒ पार्थि॑वं रजो॑ दि॒व्या च॑ सोम॒ धर्म॑भिः । विप्रा॑सो म॒तिभि॑र्वचक्षण शुभ्र ह॑िन्नन्ति धी॒ीतिर्भिः ॥ २४ ॥ वि मूको. स । तु । पु॒त्रस्य॒ । परि 1 पार्थनम् । रज | दिव्या । च॒ । सोम॒ । धर्मेऽमि । म् । स । म॒नि॒िऽ । ऽच॒भुण | शु॒भ्रन | हिन् । [ीति ॥ २४ ॥ ३३ २. युटितम् वि नास्ति भ ११ मतीवत यि' म', अन्ननुमानि वि मृज्यमा विमृश्यमान वि अ ६ पवमान ! वि धारयसि नास्ति मूको ४ शोधनाउउ अ' 'लामाथि वि