पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८२ ऋग्वेदे राभाष्ये [ अ ७, अ५ व १६. घेट० स क्षिप्रम् पवस्य पार्थिवम् लोक प्रति दिव्यानि अपि च सोम ! रजासि धारकै ऊर्मिभि । त्वाम् विमा स्तुतिभि विद्वष्ट ! शुभ्रम् प्रेरर्याव अगुडिमिश्र ॥ २४ ॥ पत्र॑माना असृक्षत प॒नन॒मति॒ धार॑या । म॒रुत्व॑न्तो मत्स॒रा इ॑न्द्रि॒या हया॑ मे॒धाम॒भि प्रयसि च ॥ २५ ॥ पर्य॑माना । अ॒मृक्ष । प॒वित्र॑म् । अति॑ । धार॑या । म॒रुव॑त । म॒त्स॒रा । इ॒न्द्रि॒या । या॑ । मे॒धाम् । अ॒भि | प्रयोसि | च ॥ २५ ॥ चेङ्कट० पवमाना पवित्रम् अति सृज्य ते भारया मरद्भिर्युक्ता मदकरा इन्द्रउटा गन्वार मेधाम भद्धानि च प्रति उमय कर्तुमिति ॥ २५ ॥ अपो बसनः परि कोशमपनीन्दुर्हियानः सोर्भिः । ज॒नय॒ञ्ज्योति॑र्म॒न्दना॑ अनीनश॒द् गाः कृ॒ण्वा॒नो न नि॒िर्णिज॑म् ॥ २६ ॥ अ॒प । वसा॑न । परि॑ । कोश॑म् | अप॑ति॒ | इन्दु॑ । हया॒न । स॒तृभि॑ । ज॒नय॑न् । ज्याति॑ । म॒दना॑ । अवशत् । गा | वृण्वान | न । नि॒ ऽनिज॑म् ॥ २६ ॥ घेङ्कट० उदकानि भाच्छादयन् कलश प्रति गच्छति इदु प्रेमाण सोतृभि । सोऽय दीप्तिम् जनयन स्तुती कामयत गव्यानि कृण्वन् आत्मनो रूपम् । न इति पूरणमिति ॥ २६ ॥ ' इति सप्तमाष्टक पक्षमाध्याय पोडशो वर्ग [ १०८ ] ४-4 ऊरशङ्गिरस स · १२ गौरिवीति शाक्त्य, ३, १४१६ शक्तिवशिष्ठ, ६७ ऋजिश्वा भारद्वाज ८९ ऊर्ध्वसद्मा आङ्गिरस १०१ १२ १३ ऋन्यो राजपिप | पत्रमान सोमा देवना | काकुभ प्रगाथ ( = विषमा ककुभ समा सताबृत्य ), १३ यवमध्या गायत्री छन्द्र ● पव॑म्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम ऋतुवित्त मद॑ः । महि द्यु॒क्षत॑म॒ मद॑ः ॥ १ ॥ पव॑स्व । मधुमत्तम् । इ द्रा॑य । सोम॒ | ऋ॒तु॒वत॑म । म | महि॑ | च॒क्षम | म ॥१॥ वेङ्कट० कात्यायन 1 पवस्व पोळश' गैरिवीतिद्वपृ शक्तिरेषामूरुऋजिश्वोस मृतशा प्रणश्चय इयृषयो द्वयृचास्तिस शक्ति ( अ २,९,१०८ ) इति । १ अडगुलीभित्रि २ टा भटकरो वि ३ ६६ नारित को ७ °दन मूको मको ९ शत्तिएकामूलकाजश्योधं वि' अ क मुजिशोधं वि. > नास्ति विशु ४ नास्ति वि ५ स्तुति ८ शौरियोतिदिन दिक्ष, गौरिवीतिद्द्व्रत वि