पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०८, मे २] नवर्म मण्डलम् इन्द्राय सोम | अत्यन्त प्रज्ञाया लम्भक भद्कर मद्दान् अत्यन्तदीप्ततम ॥ १ ॥ यस्य॑ ते पि॒त्वा वृ॑ष॒भो वृ॑ष॒ायते॒ऽस्य पी॒ता स्व॒र्वदे॑ । स सुप्रो अ॒भ्य॑म॒दिषोऽच्छा चार्ज् नैत॑शः ॥ २ ॥ यस्य॑ । ते॒ । प॒त्वा । वृ॑ष॒भ । घृ॒ष॒ऽयते॑ अ॒स्य पी॒ता । स्व॒ ऽविद॑ । स । सु॒ऽप्रके॑त । अ॒भि । अ॒॑त् । इप॑ । अच्छ॑ । वाज॑म् । न । एतेश ॥ २ ॥ त्वाम् पौत्ला इन्द्र वृषभ इवाचरति । अस्य 'तव पाने' 'कामानां वर्षक सर्वविद् यथा अभिगच्छति सङ्क्राममिति ॥ २ ॥ स सुप्रझ इन्द्र अभि क्रामति शत्रूणामज्ञानि, अश्व घेङ्कट त्वं ह्यह्न दे॑व्या॒ पर्य॑मान॒ जनि॑मान द्यु॒मत्त॑मः । अ॒मृत॒त्वाय॑ घृ॒पय॑ ॥ ३ ॥ । त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान | जन॑मानि | इ॒मन॑म । अ॒मृत॒वाय॑ घृ॒षय॑ ॥ ३ ॥ चेङ्कट त्वम् हि क्षितम् देवसम्बन्धोनि जनिमानि | देवानित्यर्थ | पवमान ! दीप्ततम तेषाम् अमृतत्वाय शब्दायसे ॥ ३ ॥ ६ येना॒ नर्य॑ग्बो द॒ध्यपोर्णुते येन॒ विप्रा॑म आवि॒रे । दे॒वानां॑ सु॒म्ने अ॒मृत॑स्य॒ चारु॑णो येन॒ श्रस्यान॒शुः ॥ ४ ॥ येन॑ । नव॑ऽग्त्र । द॒ध्यड् । अ॒प॒ऽऊ॒र्णुते । येन॑ । विप्रा॑स आपरे । दे॒वाना॑म् । सु॒म्ने । अ॒मृत॑स्य । चार॑ण । येन॑ | श्रसि । आ॒न॒शु ॥ ४॥ 1 1 वेट० येन सोमेन मदग्व अद्भिरा दध्य पणिभिरपहतानां गत्रां द्वारम् अपोर्णुते | यन घ तन्मुखा सर्वेऽद्भिरस 'तैरपद्धता गा भाप्नुवन् । देवानाम् सुख यशेन सञ्जाते सति यजमाना । पूर्वत्र सम्बन्ध ॥ ४ ॥ उदकस्य वल्याणस्य सम्बन्धोनि, यन च अद्यामि आनशु ए॒ष स्य धार॑या सु॒तोऽव्यो॒ो वारे॑भिः पते म॒दिन्त॑मः । क्रोळंन्नूमि॑र॒पानि॑ ॥५॥ ! ए॒ष ।स्य । धार॑या। सु॒त । अव्य॑ । वारे॑भिः । ए॒ते॒ म॒दिन्ऽत॑म । क्रीळैन् । ऊ॒मं ॥ अ॒षाम्ऽइ॑व ॥५॥ घेङ्कट० एष धारया अभिपुत पवित्रात् पयते मादवितृतम' कळन् अपाम् इव ऊमि ॥ ५ ॥ इति सप्तमाष्टक पञ्चमाध्याये सप्तदशो व १९ ॥ > तवि म. ५ ४४ ममको ८-८ तानामास व वि शं. 19-19 माहित मूको. ३१८३ ३३.वि ● ते स वि १० ९ प वि का सर्वन विभ + अनुषम् वि. हृपयम वि. ६ दीत विभ ९ मदवि विभ पाने दि. समई, वि .