पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१९४ ऋग्वेदे समाप्ये [ अ ७, अ५ व २४. वेङ्कट० पूर्वाम् प्रदिशम् प्राचीम् अनु याति जानन् दिशम् | सम् गच्छते च सूर्येश्य रश्मिभि दर्शनीय तव रथ देवेषु भवः । गच्छन्ति उत्थानि पुंस्त्वानहानि इन्द्रम् जयार्थम् इर्पयन्ति तथा तस्य वज्र च समिन्द्र गच्छति, यदा सोम! स्वइन्द्र भवथः शत्रुभि अनपच्युतो समाध्विति ॥ ३ ॥

  • इति ससमाएके पञ्चमाध्याये चतुर्विज्ञो वर्ग * ॥

[११२ ] शिशुराङ्गिरस ऋषिः पवमान सोमो देवता | पतिद नानानं वा उ॑ नो॒ धियोनि घृ॒तानि॒ जना॑नाम् । तवा॑ रि॒ष्टं रु॒तं भि॒षम् ब्र॒ह्मा सु॒न्वन्त॑मच्छ॒तयेन्द्रो॒ परि॑ स्रव ॥ १ ॥ ना॒ना॒नम् । वै । ऊ॒ इति॑ । न॒ । धिये । न । व्र॒तानि॑ । जना॑नाम् । तधा॑ । रि॒ष्टम् । रु॒तम् । भि॒षक् ॥ ब्र॒ह्मा । सु॒न्वन्त॑म् । इ॒च्च॒ति॒ । इन्द्रा॑य | इ॒न्द्रो॒ इति॑ । परि॑ । य॒ ॥ नेट० शिशुराङ्गिरस 1 नानाजातीयकानि खलु अस्माकम् कर्माणि तथा अन्येपामपि जनानाम् विविधानि भवन्ति । तक्षा रिष्टम् तक्षणम् इच्छति, स्तम् भिषम्, सुवातम् श्राह्मण इति । परित्रवत सोमस्य अजामित्वाय मनसो विनोदन कुर्ववाह - इन्द्राय इति ॥ १ ॥ जर॑तीभि॒रोप॑धीभिः प॒र्णेभिः शकुनाना॑म् । कार्मारो अश्म॑भि॒र्धुभि॒र्हिर॑ण्यवन्तमिच्छ॒तीन्द्रयेन्द॒ो परि॑ स्रव ॥ २ ॥ जर॑तीऽभि । ओष॑धीभि । पूर्णेभि॑ । श॒रु॒नाम् । क॒ार ।। अश्म॑ऽभि । द्यु॒ऽभि॑ । हिर॑ण्यवन्तम् । इ॒च्छति॒ । इन्द्रा॑य | इ॒न्द्रो॒ इति॑ । परि॑ । स्रु ॥ बेङ्कट० जीर्णाभि ओषधीभि इपव क्रियन्ते पर्णै शकुनानाम् इपूणा पक्षभूतै । कार्मार अयस्कार शिलाभि ' दीप्ताभि इपूणा तेजनाधीभि हिरण्यवन्तम् इच्छति | हिरण्यवतो ह्यपेक्षा इषुभिरिति ॥ २ ॥ रुर॒हं त॒तो भि॒परा॑पलम॒क्षणो॑ न॒ना । नाना॑धियो वसूयवोऽनु गा इ॑न तस्य॒मेन्द्रा॑येन्द॒ो परि॑ सव ॥ ३ ॥ वारु । अ॒हम् । तत । मि॒पक् | उपक्ष । न॒ना । नाना॑ऽधिय । व॒सु॒ऽयव॑ । अनु॑ | गा इ॑व । त॒स्थ॒म॒ | इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । सू॒व॒ ॥३॥ १ यथा वि. २ यथा वि अ. ३ भनथ भूको. ४-४. नास्ति मुको, ६ याभि वि नास्ति अ ७. कमर विभ, वामार वि. ८ शिलाभिश्च वि. ५. रिष्टम् वि अ.