पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ११२, मं ४ ] नवमं मण्डलम् ३१९५ चेङ्कट० यास्क: ( ६,५-६ ) – “उपलप्रक्षिणी । उपलेषु प्रक्षिणोति । उपलप्रक्षेपिणो वा ।xxx। ‘कारुहम्”। वाररहमस्मि | कर्ता स्तोमानाम् । 'ततो भिषक् । तत इति सन्ताननाम पितुर्वा पुनस्य वा उपलप्रक्षिणी सक्तुकारिका | नना नमतेः । माता वा दुहिता वा । नानाधियो नानाकर्माणः | वसूयवो वसुवामाः । अन्वास्थिताः स्मो गाव इव लोकम्” इति ॥ ३ ॥ अश्वो॒ो बोळ्हा॑ सु॒खं रथे॑ स॒नायु॑पम॒न्त्रिण॑ः । शेप॒ो रोम॑ण्वन्ततो॑ मे॒दौ वारन्म॒ण्डू इच्छ॒तीन्द्रा॑येन्द्रो॒ परि॑ स्रव ॥ ४ ॥ अ॒श्वं॑ । वोळ्हा॑ । सु॒ऽखम् । रथे॑म् | ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिण॑ः । शप॑ः । रोम॑ण॒ऽवन्तौ । मे॒दौ । वाः । इत् । म॒ण्डूक॑ः । इ॒च्छति॒ । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । सू॒व ॥ वेङ्कट० अश्वः "वहन् सुखम् कल्याणम् रथम् इच्छति, हमनाम् वाचम् उपमन्त्रणवन्तो नर्मसचिवाः, शेपः इति स्पष्टम् ॥ ४॥ ' इति सप्तमाष्टके पञ्चमाध्याये पञ्चविंशो वर्ग. ॥ [ ११३ ] 'कश्यपो मारीच ऋषि | पवमानः सोमो देवता । पङ्क्तिश्छन्दः । श॒र्य॒णाव॑ति॒ सोम॒मिन्द्र॑ः पिबतु वृत्रहा । बलं॒ दधा॑न आ॒त्मने॑ का॒रि॒ष्यन् वी॒र्य॑ म॒हदिन्द्रा॑येन्द॒ो परि॑ स्रव ॥ १ ॥ श॒र्य॒णाऽव॑ति । सोम॑म् । इन्द्र॑ः । पि॒ब्र॒तु । वृत्र॒ऽहा | बल॑म् । दधा॑नः । आ॒त्मने॑ । क॒रि॒ष्यन् । वी॒र्य॑म् | म॒हृत् । इन्द्रा॑य । इ॒न्द्रो॒ इति॑ । परि॑ । स्रुव॒ ॥१॥ वेङ्कट० कश्यपः । 'शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धे सरः' ( तु. जैमा ३,६४ ) तत्र सोमम् इन्द्रः पिबतु वृनहा। बलम् इति स्पष्टम् ॥ १ ॥ आ प॑वस्त्र दिशां पत आर्जीकात् सौम मीढ्वः । 1 ऋ॒त॒वाकेन॑ स॒त्येन॑ श्रृद्ध्या॒ा तप॑सा सु॒त इन्द्रा॑येन्द्रो॒ परि॑ स्रुव ॥ २ ॥ आ । पच॒स्य॒ । दिशाम् । पते । आजकात् । सोम् । मीढ्व॒ः । ऋ॒त॒ऽव॒केन॑ । स॒स्येन॑ । श्र॒द्धयो॒ । तप॑सा | सु॒तः । इन्द्रा॑य | इ॒न्द्रो॒ इति॑ । परि॑ । स्रुव॒ ॥ २ ॥ वेङ्कट आ पवरच हे दिशाम् पते 1 आजकातूऋजोः मटिलात् पवित्रात् सोम | सेफः ! ऋनवाकेन ऋतस्य बचनेन सत्येन च । सस्यर्तयोः अल्पो भेदः । श्रद्धया तपसा चक्षितैः अमिपुतः ॥ २ ॥ २. वास १-१ नारित वि अ. ५०५. वहस्सु द्वारं वि अ' वहन् इाई वि'. वि'; भाजितात विश ९. 'वान् वि भ २. नास्ति त्रि अ. ७. "वर्ष विम भिषक् विस'. ६.६. मास्ति मूको. 30 नाति वि . ४. नास्ति मूको, ८. भाजाको श