पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १९८ ऋग्वेदे समाप्य यमा॑न॒न्दाश्च॒ मोददा॑श्च मुर्दः प्रमुद्र आसते । काम॑स्य॒ यज॒प्ता कामा॒ास्त॒ माम॒मृते॑ कृ॒षीन्द्रा॑येन्द्रो परि॑ सर ॥ ११ ॥ यज॑ । आ॒ऽन॒न्दा । च॒। मोददा॑ । च॒ | मुदं । प्र॒ऽमु । आसते | का॒ाम॑स्य । यत्र॑ । आ॒प्ता । वर्मा । तनँ । माग | अ॒मृत॑म् | कृ॒षि॒ | इन्द्रा॑य | इ॒दो इति॑ परि॑ । स॒त्र ॥ । आभा येट० आनन्दादीना सूक्ष्मो भेद । से मन्न आसते, यत्र च पामस्य देवस्य सर्वे कामा भयन्ति ॥ ११ ॥ 'इति सप्तमाष्टकं पञ्चमाध्याये सप्तविंशो यमं ॥ [ ११४ ] कश्यपो मारीच ऋषि पथमानः सोमो देवता पछि || य इन्द्रो॒ पव॑मान॒स्यानु॒ धाम॒न्यक्र॑मीत् । तमा॑हु: सुप्र॒जा इति॒ यस्तै सोमावि॑िध॒न्मन॒ इन्द्रा॑येन्द॒ो परि॑ स्रव ॥ १ ॥ य । इन्दौ । पत्र॑मानस्य । अनु॑ । धामा॑नि । अमीत् । 4 तम्। आ॒हु । सु॒ऽप्र॒जा इति॑। य । ते॒ । सो॑म॒ | अवि॑धत् । मन॑ । इन्द्रा॑य | इ॒न्द्रो॒ इति॑ । पर । सत्र ॥ १२७ घेङ्कट० य इदो पवमानस्य स्थानानि अनु कामसि । तम् आहु शोभनप्रजननोऽयम् इति । कल्याणजननमाहु । य ते सोम | करोति स्वदर्थम् मन, यद्वा स्वदोय मन परिचरति ॥ १ ॥ ऋषे॑ मन्त्र॒कृत॒ता॒ स्तोमै॒ः कश्य॑षोद॒र्धय॒न्] गिर॑ः । सोमे॑ न॒मस्य॒ राजा॑नं॒ यो ज॒ज्ञे वी॒रुधा पति॒रिन्द्रा॑येन्द॒ो पर स्रन || २ || ऋषै । म॒न्त्र॒ऽकृता॑म् । स्मै॑ । कश्येप | उ॒र्धय॑न् । गिरे । सोम॑म् । न॒म॒स्य॒ । राजा॑नम् । य । ज॒ज्ञे । वी॒रुधम् । पति॑ | इन्द्रा॑य | इ॒न्द्रो॒ इति॑ परि॑ | ध॒ ॥२॥ घे ऋपे | कश्यप | मजकृताम् ऋषीणाम् स्तोम उपर्युपरि वर्धयन् चाच स्तुतिरूपा सौमम् पूजय राजानम् य जात पनि वीरुधाम् ॥ २ ॥ स॒प्त दिशो नाना॑सूर्याः स॒प्त होता॑र स॒त्विजेः । दे॒वा आ॑दि॒त्या ये स॒प्त तेर्भः सोमा॒भि र॑क्ष न॒ इन्द्रा॑येन्द॒ो पर सत्र || ३ || स॒प्त | दिश॑ । नाना॑ऽसूर्या । स॒स | होतौर | ऋ॒त्विजि॑ । । दे॒वा । आ॒दि॒व्या । ये। स॒प्त | तेभि॑ । सोम॒ । अ॒भि । रक्ष । न॒ | इन्द्रा॑य । इ॒न्द्रो॒ इति॑ ] परि॑ । स्रुव॒ ॥ ५ राज वि भ ११. नास्ति मूको २ तदर्थ वि भ. ३ द्वि वि' अ', ४ चरति वि..