पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२०६ ऋग्वेदे सभाध्ये अ॒स्य शुष्मा॑सो ददृश॒ानप॑वे॒र्जेह॑मानस्य स्वनयन् नि॒युद्भिः । प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑म॒ो [ अ ७, अ ५, व ३१ तिर्भाति॒ वि ॥ ६ ॥ अ॒स्य । शु॒ष्मा॑स । ददृशा॒ानऽप॑वे । जेह॑मानस्य | स्व॒नयन् । नि॒युत्ऽभि॑ । प्र॒त्नेभि॑ । य । रुश॑ऽभि । दे॒वत॑म | वि | रेम॑त्ऽभि । अर॒ति । भाति॑ । उ॒म् ॥ ६ ॥ वेङ्कट० अस्य शोपका रश्मय दृश्यमानायुधस्य गच्छत शब्दायन्ते वायुभिस्सयुक्ता, अ श्वेत देवतम गन्ता वि भाति शब्दायमान महान् ॥ ६ ॥ स आ व॑धि॒ महि न॒ आ च॑ सत्स दि॒वस्पृ॑थि॒व्योर॑र॒तिर्य॑व॒त्योः । अ॒ग्निः सु॒तुक॑ः सु॒तुके॑भि॒रश्यै॒ रम॑सी रम॑स् ए॒ह ग॑म्याः ॥ ७ ॥ स । आ । व॒क्षि | महि॑ । न । आ । च॒ स॒त्स॒ | दि॒व ऽपृ॑थि॒व्यो । अरति । युव॒त्यो । अ॒भि । सु॒ऽतुक॑ । सु॒ऽतुर्केभि । अवै । रमेस्वऽभि । रभ॑स्वान् । आ । इ॒ह । ग॒म्या ॥७॥ वेङ्कट० स त्वम् आ वह महत देवान् अस्माकम् | त्वम् च आ सोद यावापृथिव्यो गन्त युबत्यो, अभि सुगम सुगमै अश्वे वेगवद्भि वेगवान् इह आ गच्छ* ॥ ७ ॥ " इति सप्तमाष्टके पञ्चमाध्याय एकत्रिंशो वर्ग ७ ॥ [%] "जित आाप्त्य ऋपि । अग्निर्देवता त्रिष्टुप् छद । तं प्र इयम मन्म॒ भ्रुवो यथा बन्यो॑ नो॒ो हवे॑षु । धन्व॑न्त्रि] प्र॒पा अ॑सि॒ स्वम॑ग्न इय॒क्षवै पूरवै प्रत्न राजन् ॥ १ ॥ न । ते॒ । य॒क्षॆि । म । ते॒ । इ॒य॒र्मि॒ । मम॑ । भुवं॑ । यथा॑ । च॒न्व॑ । न॒ । ह॒वे॑षु । धन्व॑न्ऽइन । प्र॒ऽपा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे॑ । पूरथे॑ प्र॒त्न॒ | रा॑ज॒न् ॥ १ ॥ + वेङ्कट० प्र यच्छामि तुभ्यम् हवि प्र ईस्यामि श्व स्तुतिम् भवसि यथा सन्निहित व वन्दितव्य द्वानेषु । स त्वम् 'धम्वनि इव' प्रपा' असि अमे! यजमानाय मनुष्याय प्रल | राजन् ॥ १ ॥ यं त्वा॒ जना॑सो अ॒भि सं॒चर॑न्ति॒ गाव॑ उ॒ष्णमि॑व य॒जं य॑विष्ठ । तो दे॒वाना॑मसि॒ मनाम॒न्तम॒हाँश्च॑रसि रोच॒नेन॑ ।। २ ।। । यम् | त्वा॒ । जना॑स । अ॒भि । स॒चर॑न्ति | गाय॑ । उ॒ष्णमूव प्र॒जम् य॒वष्ठ । दु॒त । दे॒वाना॑म् । अ॒सि॒ । मयनाम् । अ॒न्त । महान् | चर॒सि॒ि। रोच॒नेन॑ ॥ २ ॥ ५. श्ववि १. 'तो वि' म'. २ यदि स. ३ ते विभ. ४. मास्ति वि' अ'. मो ● नारित मूको. ८८. दि. ९ प्रथा भूको.