पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२१४ ऋग्वेदे सभाष्ये आप्तकामाः स्विद् इत्यस्मिन् यदुवाच पतञ्जलिः । निदाने तच्च बोद्धव्यम् इममर्थमभीप्सुभिः ॥ ११ ॥ एक: किमिन्द्रो देवाश्थ उताहो वहवोऽभवन् । बहवः सन्ति सर्वे च सहशा नामकर्मभिः ॥ १२ ॥ जनतायाँ यज्ञेष्वेकस्य 'जनतायामिन्द्र: " ब्राह्मणमाह च । बहुषु न शक्या अत्र चाहह्मणम् – 'एकैको वै जनतायामिन्द्रः । 'एकं वा एताविन्द्रमभिसंसुनुतः । यौ द्वौ - ससुनुतः ( तैत्रा १, ४, ६, १ ) इति ॥ अत्र घूम एक एव सर्वस्य जगतः प्रभुः । बहुविन्द्रः सन्निधते यज्ञेषु बहवो महिमानोऽस्य सन्ति योगेन भार्यासु सौभरिरिव" तैर्यज्ञेध्वेपु [ अ ७, अ६, व युगपद्गतिः ॥ १३ ॥ १. निसू २, ३:२०१ काम वि स २०२. ते सर्वे वि.. ५. पदस्थितिः वि. ६.६. नास्ति वि. fi' 8². १०-१०. नाविनादायांस सौहार इव वि अ. १२. नविक्ष'. १३. ऋ ८,६५, ४. १६. अरग त्रि. १७. आश्री १,६,३ करीशमादुरधामन्मो समन्यवरस्यापा वि. अ. ३. २०-२० मारित मूको. युगपद्विभुः ॥ १४ ॥ "साधिताः । 'नाना हि त्वा॒ हव॑माना: * प्रधाना." संप्रदर्शिताः । "आ त॑ इन्द्र महि॒मान॑म्र, 'अरै त इन्द्र कुक्षयै " ॥ १६ ॥ महिनोऽस्तित्व मेताभ्याम् १५ अवगच्छन्ति वैदिकाः । "प्रिया घामान्ययाडग्निः इति चाधीमहे वयम् ॥ १७ ॥ शाटरायनकम् – 'कुत्पथ राधेन्द्रं व्यह्वयेताम्' इत्युक्त्वाऽऽद्द - "तावन्तराष्टित् । तावब्रवीत् । अंशमाहरताम् आत्मना वामन्यतरस्यक पास्यामि " | महिम्नाऽन्यतरस्य' (जैद्रा १,२२८ ) इत्यादि । [६] त्रित आाप्त्य ऋषिः । अग्निर्देवता | त्रिष्टुप् छन्दः२० . अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒मेरेध॑ते जरि॒ताभिष्टि॑ । ज्येष्ठ॑भि॒यो॑ भा॒ानुभि॑रृषूणा॑ प॒ये॑ति॒ परि॑वीतो वि॒भावा॑ ॥ १ ॥ गच्छति ॥ १५ ॥ १४. ऋ८,९२,२४. ३. माम त्रि . ७. °मिन्द्रं मूको. ८. सोमरि विक्रम. ११. ६, १०२, ५. १५. रवि: हिमानोस्ति १८. मायोम" वि" अ. अशमा ऋ; माहहरेथाम् नि. १९६९ तिष्ठन्ता- +-+भारम्य- ४. द्रं मूको; तैना १, 'नुन वि अ.