पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७, मं ३ ] तेजसा सर्वस्याच्छादमित, वा अस्मभ्यं ददत् मतिभि स्तुतिमि । अस्मभ्यं धन देहीत्यभिप्रायः ॥ २ ॥ दशमं मण्डलम् ३२१९ सुजात | सुजन्मन् ! शोभनकर्मार्थमुत्पञ्च ! वा दधान. त्वया दत्त धनं स्थापयेति शेष । अस्मत्स्तुत्यनुरूपम् वेङ्कट० इमाः अमे! स्तुतय स्वदर्थम् जाताः गोभि अश्वैः च सद त्वया स्तोतृभ्यो दोयमानं धनम् अभि स्तुवन्ति । यदा स्वत्त मयैः धनम् अवाप्नोति तदानी वासयित ! शोभनजनन !५ स्वं स्तूयसे स्तुतिभि प्रयच्छन् धनानीति ॥ २ ॥ अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒ापिम॒निँ भ्रातर् सद॒मित् सखा॑यम् । अ॒ग्नेरकं बृह॒तः स॑पयं॑ दि॒धि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥ ३ ॥ अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् | आपिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् । अ॒ग्ने. 1 अनी॑कम् । बृह॒त । सपर्यम् । दिवि । शुक्रम् | य॒ज॒तम् | सूर्य॑स्य ॥ ३ ॥ उद्गीथ० अग्निम् मन्ये जानेऽहम् पितरम्, तत्कार्यकर्तृत्वादिति । उत्तरत्राप्ययमेव ध्याय अग्निम् एव आपिम् च ज्ञातिम् अन्नोत्तव्यतिरिक्ता मात्रादिका मन्ये । अमिम् एव भ्रातरम् च मन्ये सदम् इत् सदैव सर्वकालमेर भविसवादिनम् सखायम् च मन्ये । अमे अझै श्वभूतम् अनीकम् मुखम् आहवनीयाख्यम् । बृहत. महत अनन्तगुणस्य सपर्यम् परिचरामि अभिप्रेतार्थसिद्धये स्तुतिभि हविभिश्च भाराधयामि । किमिव । दिवि शुरुम् 'यजतम् एतद्दिविष्य' शुक्रं शोचिष्मद् दोसिमत् यजतम् यष्टव्यम् सूर्यस्य सम्बन्धि यथाऽभिप्रेतार्थसिद्धये कश्चिदाराधयति एवम् ॥३॥ वेङ्कट० अह जाने पितरम् अग्निम् एव भ्रातरम् सदैव ससायम् । अनेः ज्वालासङ्घम् महत परिचरामि दिवि स्थितम् " ज्वलन्तम् यष्टव्यम् सुवीर्यस्य ॥ ३ ॥ सि॒धा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑ीर्य त्राय॑से॒ दय॒ आ नित्य॑होता । सरोहिद॑वः पुरु॒क्षुर्धुभि॑रस्मा अह॑भिर्वा॒मम॑स्तु ।। ४ ।। मि॒घ्रा । अग्ने॒ } धिय॑. । अ॒स्मे इति॑ । सनु॑त्री | यम् । त्रायसे | द आ । नित्य॑ऽहोता | ऋ॒तऽवा॑ । स । रोहित॒ऽअ॑श्व । पुरु॒ऽनु । युभि॑ । अ॒स्मै॒ | अह॑ऽमि । वा॒मम् । अ॒स्तु ॥४॥ स्तुतयः अस्मै अस्माकम् उद्गीथ दे मे सिधा सिद्धा निsar धियः " प्रशाकार्या सम्बन्धिन्य सनुनी सम्भक्ष्य तव स्वदर्यमस्मानि स्तुनय कृता इति ज्ञापितमित्यभिप्राय यम् माम् त्रायसे पालयसि कर्मवैगुण्यात् यस्य मम कर्म सगुण करोपीत्यर्थः । दमे आ "यशगृहे मर्यादयावस्थित " नित्यहोता सततं होमकारी देवानामाहाता या सन्। सः अस · दधत् अ वि ५. 'मजन दिवस', 'जनन वि. मूको. ९. मूक १३. समय वि, संमत चि, संभक्तय अ. २ तामि, यात्रा दि ३-३ सनमृतोत त्रिभ ४. वामदेव ि ६. सि 19 ८८ यमेतदि १. सवायम् वि 1. दायर मुको. 'ॠप्पत्रमेव अि दि त १२-१२. १४-१४. बेझस्थित मोरया म.