पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ६, व २ प्रसादात् त्वत्सायुज्य गतस्सन् ऋतावा यज्ञवान् सत्ययान् उदकवान् वा स्यामिति शेष रोहिदश्व स्याम् । पुरुक्ष बहुनश्च बहुस्तुतिशब्दश्च वा स्याम् । किन शुभि दीसै अभि अहोभि. सामर्थ्यात् कतिपयैरपि अस्मै मह्यम् बामम् चननीय रोहित्सक फल दृष्टमदृष्ट वा अस्तु ॥ ४ ॥ ३०२० वेङ्कट० निश्पन्नानि अग्न। कर्माणि माम् सम्भस्तॄणि', यम् मनुष्य माम् नायसे गृहे वर्तमान सर्वदा" देवाना ह्वाता | यशवान् स सेहेदश्व बहुस्तुति दीछेषु भहस्सु बननीय इवि अस्मै भवतु, दीप्तेभ्य वा अहोभ्य ६ ॥ ४ ॥ द्युभि॑हि॒तं मि॒त्रमि॑व प्र॒योम॑ प्र॒लमूलिज॑मध्व॒रस्य॑ जा॒रम् । बाहुभ्या॑म॒ग्निमा॒यरो॑ऽजनन्त वि॒क्षु होता॑र॒ न्य॑सादयन्त ॥ ५ ॥ च॒ऽभि॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोम॑म् । प्र॒त्नम् । ऋ॒श्वज॑म् । अ॒ध्व॒रस्य॑ । ज॒रम् । ब॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒य | अ॒जन्त॒ | वि॒क्षु | होता॑रम् । नि । अ॒सा॒ाद॒यन्त॒ ॥ ५ ॥ देवाना होतासीत्' अध्वरस्य यज्ञस्य उद्गीथ० यतदोरध्याहार. क्रियते पूर्वोत्तरयोर्म-उयो । य त्वामग्निम् हितम् मित्रभित्र प्रयोगम् हितकारिण स्निग्धमिव सर्वकार्येषु प्रयोक्तव्यम् प्रलम् पुराणम् । ( ऐना ३,१४ ) इति वचनात् । अथवा जारम्जरथितार परिसमापयितारम् वाहुभ्याम् आयव दिवस वित्यर्थ | 'अजनत जनितव त । विक्षु होतारम् श्रद्धातारम् | नि असादयत नियमेन निरूपितवन्तश्चेत्यर्थ ॥ ५ ॥ ऋत्विजम् 'अभिर्व देवाना यष्टारम् । मनुष्या ऋत्विग्यजमाना युभि अहोभिश्च । विशो मनुष्यास्तदाकारेषु । देवेषु इत्यर्थ । सादितवन्तश्च | देवाना यागार्थमाहातार चेङ्कट० स्तिमितम् (?) दोसैराहित्तम मिनमिव कार्येषु प्रयोक्तव्यम् प्रलम् ऋविनम् अध्वरस्य जरविवार समापयितारम्" बाहुभ्याम् अभिम् आगव जनयन्ति", मनुष्येषु होतारम् स्थापयन्ति" चेति ॥५५| स्व॒यं य॑जस्त्र दि॒वि न दे॒वान् किं ते पार्क: कृणवदम॑चेताः । यथाय॑ज ऋ॒तुभि॑र्दे दे॒वाने॒ना य॑जस त॒न्नै सुजात ॥ ६ ॥ स्व॒यम् । य॒जस्य॒ । दिनि । दे॑व॒ । दे॒वान् । किम् । ते॒ । पाकं॑ । कृ॒ण॒त् । अप्र॑ऽचेता । यथा॑ । अय॑ज । ऋ॒तुभिः॑ । दे॒व । दे॒वान् । ए॒व । य॒ज॒स्य॒ । त॒न्व॑म् | सु॒ऽजात॒ ॥ ६ ॥ उनीस हे देव' मे! आत्मनैव यजस्व दिवि दोसिमति बेदिस्थान स्थितान् देवान् "भने यि, 'आत" वि. २, नास्ति म ३ त्रामध्ये विस', भयसे वि विभ ५ नायब ६ बातृ वि शं; वायोभ्यः जि. 'मानडो० विग ८०८. नास्ति भूको. ९ रिमतम् भ, नास्ति वि विसका १२ चेत्यये स ७ ●4 उमानामनुष्या हो अवि १०. नारित वि. ११ वाप