पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२८ ऋग्वेदे सभाष्ये [ अ ७, अ६, व ५. उद्गीथ० एतस्मिंश्च वस्तुनि भाविनि वा भूते वा सति इन्द्रस्य मह्महत्त्यापनोदनमुत्तम सूक्तम् 'आपो दि ठा' इत्यच्दवत्य खैलिक्या सह दशर्च स्वाष्ट्रबिशिरा आम्बरीप सिन्धुद्वीपो वा ददर्श | हे आप ! या यूथ स्नानपान सम्यग्जरणादिना प्रकारेण सर्वस्य जगत मयोभुवस्थ सुखस्य भावयियो भवध, ता न अस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नप्राप्तियोग्यानरमान् कुरुत। अन्नमस्मभ्यम् दत्तत्यर्थ । मह महत्ते च रणाय रमणीयाय चक्षसे दर्शनाय ज्ञानाय । ज्ञानप्रातियोग्याचाऽस्मान् कुरतेत्यर्थ । महत्व ज्ञानस्य सर्वविषयत्वात् । स्वर्गापवर्गरमणीयफल प्रातिश्र रमणीयत्व ज्ञानस्य ॥ १ ॥ वेङ्कट॰ ‘‘‘आपो हि’ सि धुद्वीपो वाऽऽम्वरीप” (ऋअ२,१०, ९) इति ॥ तन बृहद्दवता (६,१५२ १५३)– 'त 'वागभ्यवदद् ब्राह्मी ब्रह्महाऽसि शतक्रतो । प्रपन्न हतवान् यस्माद् विश्व पराङ्मुखम् ॥ समभ्यपिञ्चत् सूकेन ऋऋषिर् 'आप' इति स्वयम् । सिन्धुद्वीपोऽनुत्यर्थं तस्याऽश्लीलस्य आप | हि स्थ सुखस्य भावयित्र्य ता १० अस्मानू अन्नाय यो वः॑ नि॒नत॑म॒ो रस॒स्तस्य॑ भाजयते॒ह न॑ः । उ॒श॒तीरि॑व मा॒तर॑ः ॥ २ ॥ य । च॒ । शि॒वत॑म । रसै । तस्य॑ | भा॒जय॒त । इह । न । उशती ऽध | मा॒तर॑ ॥ २ ॥ उद्गीथ० य व युष्माक स्वभूत शिवतम अतिशयेन शिव सुख रस गुणो मृष्टः स्व दुर्ब लारोग्यकरश्च १३, तस्य रसस्यैकदेश त चा रसम् भानयत सेवयत न अस्मिन् लोके । किमिव । उशती इव मातर यथा उशती कामयमाना स्तन्यरस मातर परेण हादैन युका ॥२॥ १५ वेङ्कटव मुखतम रस, तम् भाजयत इह अस्मान् कामयमाना इव मातर सुत रसम् || २ || पाप्मन ॥” इति । धत्त, महते" च रमणीयदर्शनाय ॥१॥ तस्मा॒ा अरि॑ गमाम वो॒ो यस्य॒ क्षया॑य॒ जिन्न॑थ । आपो॑ ज॒नय॑था च नः ॥ ३ ॥ तस्म । अर॑म् । ग॒माम॒ । च॒ 1 यस्य॑ । क्षया॑य । जिन्यं॑य । आप॑ । ज॒नय॑थ । च॒ । न॒ ॥ ३ ॥ उद्गीथ० तस्मै पापाय शनवे वा तस्य पापस्य शनावोऽथांय १७व युष्मान् अरम् शीघ्रम् गमाम गमयाम यस्य पापस्य "शनोवां क्षयाय" विनाशाय जिवथ प्रीणयथ | सथा" हे आप | जनयथ च | पुत्रपौत्रादिवृद्धिजनने प्रयोजयथेत्यर्थ न अस्मान् ॥ ३ ॥ २ मुत्तर दि 1 या भूते सति क्ष वा भूने सति विप भूत सनि वि ४४ साझवद तीव्रा वि भ ५ यहत्व वि स नस्त्व वि९ · ८ 'नाय° मूको ९ तस्याशिष्टस्य वि अ तस्या च विघटस्य वि व्याख्यानम् | ३ "म्यग् कर विभि ६ १० वि भ ७. ऋमिर् वि अ. १०-१० 'स्मइमा वि अ 1. मद्दते १३ सालवला वि १४ नास्ति विभ. १७ १७ नास्ति मूका १ पूर्ति सायणानुसारिणी १८१८ शुभे- २० २०, आप xxx चयदि विभ, थाप [पुत्रपौ] वि १२ तु या ( ९, २७ ) १५१५ द विभ मूका १६ १९ तस्य यथा मूको