पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२३२ श्राग्वेदे सभाष्ये [ अ ७, अ६, ६ ६. न कामयते नेच्छति । कस्मात् कारणात् । यत् यस्मात् सलक्ष्मा समानलक्षणा एकयोनि- जत्वलक्षणा विपुरूपा भगिनी भवाति भवति । यमो भवती समानयोनिजत्वाद् यस्मान्मे भगिनी भवसि तस्मात् त्वा न कामयेऽहमित्यर्थ । ? २ 'ओ चित् सखाय सख्या चहत्याम्', 'पितुनपातमा दधीत बेधा अधि क्षमि प्रतर दीव्यान' ( ऋ १०, १०, १ ) इत्यनयोर्वचनपोर्युक्त प्रतिवचन 'न ते 'सखा' इत्यादि । इदानीम् 'तिर पुरु चिदर्णवम् जगवान्' इत्यस्य प्रतिवचनमाह - मह महत असुरस्य प्राणवत प्रज्ञावतो या पुत्रास पुत्रभूता इन्द्रादय लोवपाला । कीदृशा | वीरा' 'वीरो वीरयत्यमित्रान् | वैतेर्वा स्याद्गति- कर्मणो वीरयतर्वा' ( या १,७ ) इति निवेचनाद् विविधमोरयितार शत्रूणाम् दिव धर्तार | उद् विस्तीर्ण विजयावान्तरद्वीप गृहसम्भोगस्थान त्वयाऽभिप्रेतम् परि रयन् सर्वत अव्यवधानेन पश्यन्ति । तस्माद न कश्चिद् दुष्कर क्रियमाण पश्यतीत्येत्तन्मा मस्थास्त्वम् । उक्तञ्च मनुना- 'मन्यन्त के पापकृतो न कश्चित् पश्यतीति न नाथ देवा प्रपश्यन्ति स्वश्चैया तरपूरुप ॥ (मस्मृ ८,८५) इति ॥ २ ॥ वेङ्कट० यमस्य वचनम् * । न तव सखा सरयम् एतत् कामयते, यस्मादिय* 'समानरान्छना एक पितृकरवाद् विषमरूपा भैथुनाऽयोग्या भवति । मद्दत पुनाः बरवतो रुद्रस्य वोरा पुलोकस्य धर्तार 'उरव माम्' परि चक्षते म कर्तव्यमिति वदन्ति सर्वत्र सन्निहिता १ ॥ २ ॥ उ॒शन्त घा॒ा ते अ॒मृता॑स ए॒तदेक॑स्य चित् त्य॒जसं मत्र्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मै जन्युः पति॑स्त॒न्वमा विवियाः ॥ ३ ॥ उ॒शन्त । ष॒ । ते । अमृता॑स । ए॒तत् | एक॑स्य | चि॒त् । त्य॒जस॑म् । मत्ये॑स्य । नि । ते॒ । मन॑ । मन॑सि । धा॒यि॒ । अ॒स्मे इति॑ । जन्ये॑ । पति॑ । त॒न्व॑म् । आ । नि॒वि॒श्या ॥३॥ उद्गीथ० एव प्रत्याख्याता" प्रत्युराच यमी | घ इति निपातोऽप्यर्थे । ये अमृतास देवा प्रजापत्यादय ते अपि उशन्ति कामयन्ते यदगम्यत्वेन स्वयाऽभिप्रेतम् एतन् त्यसम्प प्रदीयत इति त्यस दुहितृभगिन्यादिस्त्रीजात शास्त्रेणाऽगम्यत्वनोतम् एक्स्य चित् मर्त्यस्य एकस्यापि मनुष्यस्य मापत्यादेर्दुहितृत्वभगिनीत्वादित्वेन सम्बन्धि | दुदितृत्वभगिनीत्यादिना सम्बन्धेन स्वसम्बन्ध्यपि सदित्यर्थं यत प्रतापत्यादयोऽनि देवा स्वदुदितृभगिम्यादिस्त्रीजात त्यजस विशेषेण वामयन्ते अत तव यमस्य मन मनसि अस्मे अस्माक सम्बन्धिनि नि धायि निधोयताम् मम चित्तमनुचित्त त अस्तु । अह त्वा फामये "त्वमपि मा " कामयस्त्रेत्यर्थ | जन्यु भन्युरिति लुप्तोपमम् | जन्दुरिव यथा जनयिता प्रजापति पतिर्भूत्वा स्वदुहितुस्त- व्यमाविष्टवान् सम्भागेन एव स्वमपि पति भूत्वा मम तन्वम् शरीर सम्भोगेन आ विविदया भाविश ॥ ३ ॥ १ भवति त्रिभु मनानि मूका 4 यि अ. ६ २०२ समुदय मूको. ३-३ चौरा यीश भवि ४ पवन् समाजकपत्रिका वि सना-सान्दैनवितृषावा वि. विभ' ९ पनि त्रिभ'. १० वा विभ. 19 यादि भरपास्यायत्री शरि. १२००२ मार वि', एवं मामपि विधि, ८-८ सोमम वि.