एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३, मै १ ] नवमं मण्डलम् 'अथाप्यर्थ स्वभावेन न पादेषु व्यवस्यति । 'ऋ॒तेन॑ मित्रावरुणो विधात् सत्र सम्योधनापदात्तलम् इद प्राप्त ऋतावृधपदे वस्माद् भविराम सावद्भिरक्षरैरर्थः गायध्यादिजगत्यन्तम् क्षप्राणनेव 'अयाध्यतिजगत्यादिम् उच्चारयति अवधानपरोऽप्राणन् सप्तक निदर्शनम् ॥ १९ ॥ अवधानविवर्जित इदमश्रावगन्तव्यम् यावन्ति शक्नुवाद वषतुम् अप्राणश्चेव मानवः ॥ २१ ॥ प्रायेण प्रतिपाद्यते । न दृश्यते । ११. 'यस० वि " अ वि'. ५ 'धेप' त्रि जग° वि अघा "जात्यु ११ नास्ति वि', इन कारिका अ १ नास्ति वि. १६. "मति तू विभ', 'मग्गिअन् वि १ प्रतीयते ॥ २० ॥ भाषते ॥ २२ ॥ मानव । चतुरत्तरम् ॥ २३ ॥ महता प्रणिधानेन यत्नेन महताsपि च । "उत्तम सप्तक प्राहुरत्कृत्यन्तमिति स्थिति १० ॥ २४ ॥ लौकिकार्थभावेन ससकान यथाक्रमम् । वेदे भूषान् प्रयोगोऽभूद् भरपोऽथाल्पतरोऽपि च ॥ २५ ॥ इतिच्छन्दस्सु वक्तव्यम् भन्यायाविषु दर्शितम्। अस्माभिरष्टके पछे जानक्षेतद् विमुच्यते ॥ २६ ॥ इति ॥ २. नास्ति मूको. ३. ऋ १,२,८. ६ पापं तु विभ, नास्ति वि. वार भी ९. अवसानपरोप्राणान् वि १२-१२ नास्ति मूको. [१३] "काश्यपोऽमितो दवलो वा ऋषि | पवमान सोमो देवता गायत्री छन्द सोम॑ः पुना॒नो अ॑र्प॑ति म॒हस्र॑धारो॒ अत्य॑निः । वा॒ायोरिन्द्र॑स्य निष्कृतम् ॥ १ ॥ सोम॑ । पु॒न॒ान । अ॒प॑ति॒ । स॒हस्र॑ऽधार । अति॑ऽअ । अ॒यो । इन्द्र॑स्य । नि॒ ऽकृ॒तम् ॥ १ ॥ वेङ्कट अति 1 सोम १४ । सोम पुनान वायो इन्द्रस्य च पानाय संस्कृत पानम् ॥ १ ॥ गच्छति सहस्रधार दशापविनम तिगच्छन् " ४ 'भाषा' वि' भ', 'बाप' ७ °ण देव विर अ १९६७ ८-८. मथा १००१० नारित वि. १४. म मूको. १३. तम् वि.