पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०, मै १० ] देशमं मण्डलम् तेज मुहुर्मुहुः अन्वहम् उदेतु | द्यावापृथिवीभ्यां सह मिथुनी अहोरात्रे माम् सवन्धू भवेताम्' । इयम् यमी: * सर्वार्थम् यमस्य विभर्तु अजामित्वम् अभापत्वमिति ॥ ९ ॥ आ घा ता म॑च्छ्रानुत्त॑रा युगानि॒ यत्र॑ जा॒मय॑ः कृ॒णव॒न्नजा॑मि । उप॑ बर्बृहि वृष॒भाय॑ वा॒ाहुम॒न्यमि॑च्छस्व सुभग॒ पति॒ मत् ।। १० । आ । ध॒ । ता । ग॒च्छ्रान् । उत्त॑रा । यु॒गानि॑ । यत्र॑ । जा॒मय॑ः । कृ॒णव॑न् । अजा॑मि । उप॑ । ब॒र्व॑हि॒ । वृ॒प॒भाय॑ । बाहुम् । अन्यम् । इच्छु । सु॒ऽभा॒गे । पति॑म् | मत् ॥ १० ॥ 1 उद्गीथ० घ इति पदपूरणो निपातः | आ गच्छान् भागमिष्यन्ति ता तानि उत्तरा उत्तराणि युगानि कालाः कलियुगान्ते । नेदानीम् वर्तते इत्यभिप्रायः । यन येपु कालेपु आमयः भगिन्य कृणवन् करिष्यन्ति अजामि जामि. भर्तृत्वेन नास्ति यस्य तद्जामि भगिन्या क्षयोग्यं मैथुनलचर्ण कर्म । एतज्ज्ञात्वा उप वबृहि विभतर्भकारस्य छान्दसोऽयं बकार: | शय्यास्थस्य समीपे धारय बाहुम् आत्मीयम् वृषभाय यस्तव योनौ रेतो चर्पति तस्यार्थीय, तं परिष्वक्तुमित्यर्थ । तच्च अन्यम् इच्छस्व कामयस्त्र हे सुभगे। पतिम् भजू मत्तः । अहमयोग्यस्तव भ्रातृत्वादित्यर्थः ॥ १० ॥ चेङ्कट आ गच्छन्तु ते उत्तरे मम दिवसाः, यत्र ० जामयः" स्वसारः करिष्यन्ति र अजामिएँ क्षबान्ध- वभार्यात्वम् । तथा सति उपवणं कुरु अन्यस्मै "यूने आत्मीयम्" बाहुम् | अन्यम् इच्छस्व सुभगे | पतिम् मत्त. ॥ १० ॥ इति सप्समाष्टके पष्टाध्याये सप्तमो वर्ग:" ॥ किं भ्राता॑स॒द्यद॑न॒ार्थं भवा॑ति॒ क॑मु॒ स्वस॒ा यन्निने॑तिर्नगच्छत् । काम॑भूता ब॒ह्नेतद्व॑पाम त॒न्वा॑ मे त॒न्व॑ष्ट सं पटग्धि ॥ ११ ॥ किम् । भ्रात । अ॒स॒त् । यत् । अ॒यम् । भवति । किम् । ॐ इति स्वसा॑ । यत् । निःऽनर्ऋतिः । नि॒ऽगच्छत् । काम॑ऽमूता | ब॒हु । ए॒तत् । स॒ामि॒ । त॒न्वा॑ । मे॒ । त॒न्व॑म् । सम् । पि॒पृ॒ग्धि॒ ॥११॥ उद्गीथ० थम्याद लुप्तमीविभक्तिकच्छन्दश्रुतेस्तच्छन्दोऽध्याहार्यः । किम् सः भ्राता असत् भवति । न भवतीत्यभिप्रायः, यत् यस्मिन् भावरि सति स्वस्रादिकम् अनाथम् भवाति भवति । तथा कि सा स्वसा भगिनी भवति" यत् यस्यो भगिन्यां सरयां भ्रातरम् , अछदन् मुवि स. २. विवि पावापृथिवी वि धावापृथिवीम्या अ. ३. ४. °मि भूको ५.५. बहवः जामित्वमदाय' वि' ' ६. ज.मि मूको. या (४,२०) व्याख्यातचरा द्र ९. तु दि भ त नि १० मृफो. १२. नियसिवि' भ परिष्यस्यः वि. १३. भजाम्यम् यि विध वि. १५-१५. धूमारमी वि शं यूयन का वि. हवे' विभ ८. ऋनियं ११ य ७ धार मूको. जाम यत्र यः वि भ' गम्था वि. १६-१६. मास्ति भूको, १४.०