पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ११, मं ९ ] दशमं मण्डलम् अधीनो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् । आ नौ बह॒ रोद॑सी दे॒वपु॑ने॒ मार्कामप॑रि॒ह स्मा॑ः ॥ ९ ॥ शु॒धि । न॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथे॑म् । अ॒मृत॑स्य । द॒रि॒त्नुम् । आ । न॒ । बृ॒ह॒ । रोद॑सि॒ इति॑ दे॒वपु॑ने॒ इति॑ दे॒ऽपु॑ने । माकै । दे॒वाना॑म् 1 अप॑ । भुइ॒ह । स्या 1: उद्गीथ० हे अमे ! अधि शृगु न सहमाकम् चचन मिति शेष ↓ क स्थित । उच्यते - सदने स्थाने वेद्याख्ये। कीदृशे । सरस्ने सहस्थाने सर्वदेवसाधारणस्थाने । कतमहूचनम्' । उच्यते--- युव आह्वानु दवान् प्रति गमनाय युङ्क्ष्व रथम् भारमीयम् । कीदृशम् । अमृतस्य देवपानस्य मधुन द्रविनुम् द्वावयितार युव रथम् । तेन गत्वा च न अस्माक यज्ञ प्रति आ वह प्रापय रोदसी द्यावापृथिव्यौ देवपुत्रे देवस्य प्रतापते दुहितरौ । मात्रि मा च कश्चित् देवानां मध्ये एकोऽपि देव अप भू. अपभविता स्यात् । अस्मद्यज्ञादपगन्ता स्यात् । निरवशेषान् देवानाद्वयस्वेत्यर्थं त्वमपि च इह अस्मिन् यज्ञे भस्मदीये सदर सनिहित स्या. भव' ॥ ९ ॥ वेङ्कट० शृणु अम्माकम् अमे। सहस्थाने गृहे । योनय रथम् उदकस्य द्वायम् । 'ना वह' च अस्माकम् द्यावापृथिव्यो ययोर्देवाना । मा च अप" भू त्वम् देवानाम् सकाशाद, इहैव भव ॥९॥ " इति सप्तमाष्टके पष्टाध्याये दशमो वर्ग १२ 11 [१२] "आईविधान ऋपि । अग्निर्देवता । त्रिष्टुप् छन्द ! द्यावा॑ ह॒ क्षामा॑ प्रथ॒मे ऋ॒तेना॑भिवे भ॑वतः सत्य॒ना । दे॒वो यन्मन् य॒जथा॑य कृ॒ण्पन्तसीद॒द्धोतो प्र॒त्यङ् स्नमसुं यन् ॥ १ ॥ ३३४५ द्या । ह॒ । क्षामा॑ । प्र॒थ॒मे इति॑ । ऋ॒तेन॑ । अ॒भि॒ऽधा॒ने । भू॒न । स॒त्यऽवाच॑ । 1 दे॒व । यत् । मनो॑न् । य॒जथा॑य | कृ॒नन् । सी॑द॑त् । होता॑ । अ॒त्यड् | स्वम् । असु॑म् । यन् ॥ । उद्गीथ० ह शब्दोन पादपूरण | द्यावा क्षामा द्यावाक्षामे द्यावापृथिव्यौ प्रथमे अपिण्डाधाराण्डक- पाराभिमानित्वात् सृष्टी पूर्व नात इत्यर्थ प्रधाने था । , ऋतेन सन्निवासिना देवजनन सहेत्ययं । अभिश्रावे आभिमुख्येन" श्रूयते इत्यभिश्रावस्ता भवत रोडपेंडन ल्ट्र | सामीप्यरक्षणा च सप्तम्येषा, गङ्गाया गावश्चरन्तीति यथा । आह्वानश्रवणादस्मद्यज्ञमभि १ तमुद्र विभ २ आहान् मुको. ३ दविनाएं मुफो. ४ किंचित भ विभ ताविरं ९ 'ववि* स १३ ●म नित्व सूको. ६ मवत् म्वत् क्ष वि", भवत् वि. त्रविमरे १४. मुरथोन मूको १० ५"नप- ७ द्वारदम् वि स. ८८ आदि स 11 ब्यवि अ', अव वि नास्ति मुको. १२१२ १५ मिश्रान्त अविर