पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४८ ऋग्वेद सभाष्ये [ अ ७, अ६, व ११. ० अमि) वाम् । स्तौमि युवयो वृडयर्थम् कर्म । हे घृतप्रसाविण्यौ धावापृथिव्य शृणुतम् सरोधयिन्यो " प्रजाना मदीय स्तोत्रम् | अहस्सु येषु युवयो स्तोतार असुनीतिम् गच्छन्ति म्रियन्ते, तेषु 'इदानीं मधुना अस्मान् द्यावापृथिव्यौ सस्कुस्ताम् इति साहचर्याद् अनयो स्तुति ॥४॥ ९ किं सन्नो राज जगृहे कद॒स्याति॑ि व्र॒तं च॑क्रमा को चि वैद । मि॒नश्चि॒द्ध ष्मा॑ जुहुराणो दे॒वाञ्छ्लोको न घातामपि चाजो अस्ति || ५ || विम् । स्थि॑त् । न॒ । राजा॑ । ज॒गृहे | फत् | अ॒स्य॒ | अति॑ । व्र॒तम् । च॒कृ॒म॒ | क । वि | बेद॒ । मि॒त्र । चि॒त् । हि । स्म॒ | जुहराण | दे॒वान् । श्लोक॑ ।न । याताम् । अपि॑ । वार्ज । अस्ति || उद्गीथ० किम् स्वित् स्विच्छन्दो वितकोर्थे । किंवा न अस्माक स्वभूतानि हवपि स्तुतीच राजा सर्वस्य स्वामी दीप्तो वाऽग्नि जगृहे परिगृह्णीयात्, परिचरणवैगुण्यात् । यत् किया अस्य अमर्यंत कर्म परिचरणाख्यम् अति चकृम 'अति मु इलभिपूनितार्थे' ( या १, ३ ) । अभिपूनितम् वेङ्कट० १९ किम् खित् अस्माकम् राजा गृह्णाति । कि वा वयम् अस्य श्रीणन कर्म नाऽनुतिष्ठाम: निस नैमित्तिक बा | क एतत् † वेति न कश्चिन्तोऽद्य विद्यमान ज्ञातुम् अस्माकम् मिन हिनिदेवाना वा । अस्मदोया" स्तुतिश्च देवान् अभिगच्छतु" । अस्माकम् अस्ति अपि च इविश्व को व्रतविकोपप्रसङ्ग इति ॥ ५ ॥ १४ इति सप्तमाष्टके पष्टाध्याये एकादशो बग १४ दु॒र्मन्त्स्ना॒मृत॑स्य॒ नाम॒ सह॑क्ष्मा॒ यद् वपु॑रूपा भगा॑ति । य॒मस्य॒ यो म॒नय॑ते सु॒मन्त्वग्ने॒ तसृ॑ष्व प॒ह्यप्र॑यु॒च्छन् ॥ ६ ॥ । दु॒ ऽमन्तु॑ । अत्र॑ 1 अ॒मृत॑स्य । नाम॑ । सऽक्ष्मा | यत् | विषुरूपा । भवति । य॒मध्ये॑ । य म॒ननत । सु॒ऽमनु॑ । अग्ने॑ । तम् | ऋ॒ष्व॒ | पाहि॒ | अप्र॑ऽयुच्छ्न् ॥ ६ ॥ वेड० दुवैचनम् अस्मिन् कर्मणि" कृस अमृतस्य यमस्य नामधेय भवति, "यत् अस्मै "समा विपुरूषा ९ १-१ नास्ति वि' ↑यच्चामि विश्र वि, १८ भ धूमपारियोष ४ नारिव वि ५ श्रृणु विक्षः शृणुता वि. ७'दुविश्येषु का मानशिका ↑दानी वि † एवं बि त्रि ८ अधुनीतिम् वि अधुनीतिम् अ, अमुनीति वि ↑ मनुग्नम् वि'. § पवि यि विवि १० १० नास्ति विभ उ गूकों १२ दविवश वि १४ १४ नास्ति भूको भ, १६१६ तय विभ ३ प्रस्थाविण्यो वि ६ सदोध दि अ'। रोधयि ९ खहरमुवि ↑ "कश्या वि अ' व सत्र वि. १५ नास्ति वि