पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१३, मै ३] दशमं मण्डलम् ३२५१ चेङ्कट० मे इस अपत्ये समान व्याप्रियमाणे यन् युवाँ गच्छथः तेन भरन्ति वाम् मनुष्या देवयामाः । आ निपीदतम् म्यम् पुत्र स्थानं जानतो | सोभनाऽऽसने च भवतम् सोमाय अस्माकम् । 'यमे इस येते यतमाने प्रयाहुगिल (ऐना १,२९ ) इत्युक्तम् ॥ २ ॥ पञ्च॑ प॒दानि॑ रू॒पो अन्न॑रो॑नं॒ चतु॑ष्पद॒मन्ये॑मि व्र॒तेन॑ । अ॒क्षरे॑ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नामा॒ावधि॒ सं पु॑नामि ॥ ३ ॥ पञ्च॑ । प॒दाने॑ । रु॒पः । अनु॑ । अ॒रोह॒म् | चतु॑ ऽपीम् । अनु॑ । ए॒मि॒ । व्र॒तेन॑ । अ॒क्षरे॑ण । प्रति॑ । मि॒मै॒ । ए॒ताम् । ऋ॒तस्य॑ । नाभौ । अघैि । सम्। पुना॒ामि॒ ॥ ३ ॥ उद्गीध पद्म धनसङ्ख्याकानि पदानि पदितॄणि स्थितिदेतत्वंन देवान् प्रति गणि| कानि। हवींपि धानासोमपशुपुराशाज्याख्यान | रूप यष्ट्रण स्वर्गमारोपयितुर्यज्ञस्याङ्गत्वेन सम्बन्धीनि अनु अरोहम् युगोस्वासनभवनानन्तरम्' मारोहामि, भवत्करणेन करोमोत्यर्थ. । चतुष्पदौम् इति च्छन्दसामुपलक्षणम् । चतुर्भि पादयुंसानि त्रिष्टुवादिच्छन्दासि चेत्यर्थ । अनु एमि अनुगच्छामि प्रतेन प्रयोगकर्मणा, यथाकालं प्रयुनज्मीत्यर्थं | अक्षरेण च प्रणवाख्येन प्रति मिगे प्रतिगरक्रिया निमिमे' निवर्तयामि एताम्' प्रत्युपस्थिताम् । किच ऋतस्य नाभौ अधि सम्पुनामि अधिशब्दश्रुतिसामर्थ्याद् नामादिति पयर्थे सप्तम्येषा | ऋतस्य यज्ञस्य प्रधानाङ्गत्वेन हेतुना नाभिभूताथा वेद्या अधि उपरि सम्पुनामि संशोधयामि | दशापविजेण सोमझ संस्करोमीत्यर्थ ॥ ३ ॥ चेङ्कट० 'दावापृथियो वै देवानाम् हविर्धान भवत ' (तु. ऐ १,२९) । तत्रेयं पृथिव्या स्तुतिर्वेदिभूताया । , यच पदानि रोपकिया ९ पृथिव्या १२ वर्तमानाभ्या विनाम्याम् अहम् अनु रोद्दामि। तानि च पञ्च पदानि 'माऽसि मुतण्ये | ४ तस्यास्ते पृथिवीपाद ( तैव्रा ३,७,७,१२-१३ ) इति चेद्रिविमाने दर्शितानि इति । चतुष्पदम् भूमिम् अनु गच्छामि व्रतेन अक्षरेण वेदै परिच्छिननि । एना सत्यस्य नहुने यज्ञ शोधयामि मन्त्रेण विमानसाधनेनेति ॥ ३ ॥ दे॒वेभ्यः॒ कर्म॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत । बृह॒स्पति॑ य॒ज्ञम॑कृष्णत॒ ऋषि॑ प्रि॒यां य॒मस्त॒न्नँ प्रारिरंचीत् ॥ ४ ॥ दे॒वेभ्य॑ । कम् । अ॒नृ॒णी॒त॒ । मृत्युम् । प्र॒ऽजायै । कम् । अ॒मृत॑म् । न । अ॒वृ॑णी॒त॒ । बृह॒स्पति॑म् । य॒ज्ञम् । अ॒कृ॒ण्वत॒ । ऋषि॑म् । प्रि॒यम् । य॒म । त॒न्व॑म् । प्र । अ॒ररेचीत् ॥ ४॥ १ ७ य इमे वि २ समान यज्ञे वि. शारयानि मूको ६ स्वासनाम अ वि १०. "तिभूतया वि' अ', 'भूनाया वि'. १४ व्ये मूको. [१५] १७ “च्न वि' अ', 'च्छिनमि वि. ३ पर वि अ "क्रिया विर ११. वि दिति वि अ', दिभि वि १८. ति अभिप्राय अ के मूको ५. पुरोका ९ एक अ वि. १३ मास्ति वि १६ नास्ति वि स वेदे वि. ८. निमिमे मूको १२. मां वि अ