पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२५६ ऋग्वेदे समाध्ये [ अ५, अ६, ६ १४. 'यः पिता' । समित्यध्याहार्य यदिति सामर्थ्यात् तम् विपरन्तम् हुये आह्वयामि । तेन चाssहूतेन सह अस्मिन् यज्ञे बर्हिषि वेदिस्तरणे आ निषेध मर्यादयोपविश्य हविषा मादयस्वेत्यर्थः ॥ ५ ॥ वेङ्कट० अङ्गिरोभिः आ गच्छ यज्ञा: विरूपकुलजातेः । अस्मिन् य* मादयस्व विवस्वन्तम् च हुवे । म पिता ते अस्मिन् यज्ञे चर्हिषि निपय मायति इति ॥ ५ ॥ । ' इति ससमाष्टके पष्टाध्याये चतुर्दशो वर्ग. n अद्भि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ा अर्थर्वाणो भृग॑वः स॒ोम्यास॑ः । तेषाँ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मप॑ भ॒द्रे सौमन॒से स्या॑म ॥ ६ ॥ अङ्गैरसः । नः॒ । पि॒तर॑ः। नयाः । अर्थर्याणः नः । सो॒म्योस । तेपा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौमनसे | स्याम॒ ॥ ६ ॥ उद्द्वोध० अहिरसः ये वा वितर न अस्माकम् | पितरः षोडशा. नवम्वाः मासे पितृयज्ञे पतिते नवा गति, नवा मनसो गतिरमिलापः येषाम् । मृगवः च सोम्यासः सोमसम्शदिन । तेषाम् सर्वेषामेव वयम् मुमतौ शोभनायाम् अनुमाद्यबुद्धौ यज्ञियानाम् यशाणां यशसम्पादिनां वा अपि भद्रे भन्दनीये भाजनवति वा सौमनसे सौमनस्ये श्रीतावित्यर्थ, स्याम भवैमैत्याशास्महे यमप्रसादादिति योज्यम् तद्देवतत्वाऽविद्याताय मन्त्रस्य ॥ ६ ॥ चेङ्कट० अङ्गिरसः अस्माकम् पितरः नवग्वा | ये नवसु' मासु सन्नादुइतिष्ठन्● से नवग्वा. "। या ( ११, १९ )तु आह– 'नवगतयो'" नवनीतगतयो" चा" इति । अथर्वाण मृगव च सोमसम्पादिन. ५ तेषाम् चयम् कल्याण्या? मतो यज्ञियानाम् अपि चैपाम् भद्रे भन्दनीये स्तुत्ये भजनीये कल्याण मनसि स्याम ॥ ६ ॥ प्रेहि॒ श्रेहि॑ प॒थिभि॑ः पू॒र्व्येभि॒र्यवा॑ नः॒ः पूर्वे॑ पि॒तर॑ः परे॒युः । उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्याति॒ वरु॑णं च दे॒वम् ॥ ७ ॥ प्र ॥ इ॒ह । प्र । इ॒हि॒ । प॒थिऽभि॑ि । पुर्व्येभि॑ः । यत्र॑ । न॒ । घृ॒ने॑ । पि॒तर॑ः । प॒राऽई॒यु । च॒भा | राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒ासि॒ । वरु॑णम् । च॒ । दे॒वम् ॥ ७ ॥ ६. नास्ति वि७२. ११. नास्ति मूको. २. हैं. हे विश; ज्ञादें वि. " श्वन विभ', 'खत वि अन्यपात 'मेहि मेहि इति ( अ ) विभ. वि' अ.. विभ, ग्यमः वि. सप्तममन्त्रस्य प्रतीकमपदाय | नववश विभ', नवम त्रि. 11 १४ वच वि १५. 'नः च विभ', ३. मिन् वि; निन् श्र'. एवादिन वि' भ'. ७. १२ ४. "जेवा म ८. इस परं ९ न्मुवि अ. १० दत्रा दुविषु वनग° वि अ'. १३. नपतिग १६. "णा विभ. १७ नारित