पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५ मे ११ ] दशमं मण्डलम् आ याहि अमे! पहुभिः देवरपिपरैः परतरैध पितृभिः प्रवर्ग्यसद्धिः ॥ १० ॥ 'इति सप्समाष्टके पाध्याये भष्टादशो वर्ग. ॥ अति॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑ःसदः सदत सुप्रणीतयः । अ॒त्ता ह॒वी॑षि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिं सर्ववीरं दधातन ॥ ११ ॥ अग्नि॑िऽस्वात्ता । पि॒ितरः । आ । इ॒ह | गृ॒च्छत॒ | सऽसदः । स॒द्रुत॒ । सु॒ऽप्र॒नीतयः । अ॒त्त । ह॒वषि॑ । प्र॒ऽय॑तानि । ब॒र्हिषि॑ । अर्थ | र॒यिम् । सञ्ऽवीरम् | दुधासन ॥ ११ ॥ उद्गीय ० -- ढैरस्माभिः संस्कृतानि शुचीनि चर्हिषि, आसादितानीति शेष. 1 अथ अनन्तरं चरयिम् धनम् सर्ववीरम् सर्वधारः पुत्रः पौग्रेश्रोपेतम् दधातन दत्त अस्मभ्यम् ॥ ११ ॥ चेङ्कट० 'य वा अयज्वानो गृहमेधिनस्ते पितरोऽमिध्याताः' (हैद्रा १,६,९,६ ) इति अभिष्वात्ताः ! पितरः ? इह भा गच्छा, "तत्र स्वंस्तं स्थानं मृत्युपविशत हे सुप्रणयनाः! हवपि शुद्धानि यज्ञे । अथ धनं प्रयच्छत । तस्य सन्ति सर्वे वीराः ॥ ११ ॥ .... J.. म. त्वम॑ग्न ईचि॒तो जा॑तवे॒दोऽवा॑ह॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी । प्रादा॑ पि॒तृभ्य॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ि ॥ १२ ॥ त्वम् । अ॒ग्ने॒ । ई॒ळतः । जा॒ात॒त्रे॒द॒ः । अवा॑ । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वी । प्र । अ॒ाः । पि॒तृऽभ्य॑ः । स्व॒धया॑ । ते । अ॒च॒न् । अ॒द्धि । त्वम् । दे॒व । प्रऽय॑ता । ह॒वींषि॑ि ॥ १२ ॥ उद्गीथ० हे अमे! जातवेदः ! ऊदवानसि पितॄन् प्रति उत्पन्न सर्वविषयवस्तुज्ञान ! त्वम् अस्माभिः ईळितः स्तुतः अवाट् प्रापितवानसि हव्यानि हवींषि सुरभीणि सुगन्धीनि कृत्वी कृत्वा | प्र अदाः मत्तवांश्चासि पिनृभ्यः | तेघ पितरस्त्वया प्रसानि सध्या अक्रेन हेतुना अक्षमेतद्- स्माकमित्यभिप्रायेण अक्षन् अशितवन्त भक्षितवन्तः । अथेदानीं वृतोपकारः सन् अद्धि भक्षय त्वम् हे देव प्रयता प्रयतानि शुचीनि हवींषि ॥ १२ ॥ चेङ्कट त्वम् अमे! स्तुतः जातवेदः ! ऊदवानसि हव्यानि सुगन्धीनि कृत्वा । प्र अदा पितृभ्यः तानि । ते च त्वया प्रतया स्वधया भशनं कृतवन्तः | अथ त्वम् इदानीम् अद्धि देव! प्रयतानि हवींषि ये चेह पि॒तरो ये च नेह याँश्च॑ वि॒द्म याँ उ॑ च॒न प्र॑वि॒द्म । त्वं त्र॒त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञं सुकृ॑तं जु॒पस्व ॥ १३ ॥ "} ३३. नास्ति भूको. १. वद वि . २. इतरै वि ५. सुप्रत्रणयनाः वि, सुप्रणयन वि, सुणायनाः भ'. ८. "दा वि भ. ९. नया मूको ब्राह्मणम् भक्षयत ६. असपन्नो मूको. ४.४. स स्वयं स्वं वि ७. युवा नि