पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६४ ऋग्वेदे सभाज्ये [ अ ७, ३६, ९ । य॒ज्ञम् । सुकृ॑तम | जुप॒स् ॥ १३ ॥ ये । च॒ । इ॒ह । पि॒तर॑ । ये च॒न | यान् वि॒द्म। यान् । ॐ इति॑ । च॒ । न । प्र॒ऽनि॒घ्न । स्वम् । वे॒त्थ॒ । यति॑ । ते। जाने॒द॒ । स्व॒धाभि॑ उद्गीथ० ये च पितर इद्द अस्मत्समीपे घर्त से, ये घ इह न सन्ति यान् च पितॄन् विश्व सन्निदृष्टवाद जानीमो वयम्, यान् उघ न थानपि ध न प्रविध विमष्टत्वाद् न विज्ञानीमो चयम्, यति ते यरसद्स्यायुताय ते पितर तान् सर्वान् यथोतान् त्वम् धेय श्वमेव जानासि हे जातवेद | उत्पश्नसयंविषयवस्तुज्ञान | यह प्यम् अत सेवा यत्सयामाना पितृणाम् सधाभि भर्दातव्यत्वेन हेतुभूतै इमम् यशम् सहनम् साधुकृतमपि गुणयद्भिरनुष्ठितम् जुपख प्रीत्या परिगृहाण ॥ १३ ॥ वेङ्कट० ये च इह पितर घर्तन्ते, ये घन इह भवन्ति अन्य वर्तन्ते, यान् वय जानीम, यान् चा न प्रविझ, तान् सर्वान् त्वम् जानासि, यावन्त ते भवन्नि। जातप्रज्ञ ४ म त्वम् इदानीं हर्भिसुकृतम् यज्ञम् सेवस्व ॥ १३ ॥ ये अ॑ग्निद॒ग्धा ये अन॑मदग्धा॒ा मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते । कल्पयस्व ॥ १४ ॥ तेभि॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्ये॑ ये । अ॒ग्नि॒ऽद॒ग्धा । ये । अन॑ग्निदग्या | मध्ये॑ | दि॒न । स्व॒धया॑ । मा॒दय॑ते । तेभि॑ । स्व॒ऽराट् । असु॑ऽनातिम् । ए॒ताम् । य॒थाऽप॒शम् । त॒न्व॑म् | क॒ल्पय॒स् ॥ १४ ॥ उद्गीथ० ये पितर अमिदग्धा अग्निना दुग्धाः अमिना भस्मीता इमशानक्र्म प्राप्ता इत्यर्थ, ये च अनमिदग्धा इमशानकर्म न माता मध्य दिन स्वधया अन्नेन स्वकमफलर क्षणेन मादय ते तृष्यन्ति, तमि से पितृभि सह सम्भूय खराट् स्वकर्मफलोपभोगन दीप्यमान असुनीतिम् असूना प्राणानां नेतार स्वभगोपनयाय प्रवतैयितारम् अस्मत्पिनन्तरात्मानम् एताम् तवम् एतद्देवता शरीरम् यथावशम् यथाकाम यथाभिलपितमित्यर्थ, कायख समययस्व माझ्यस्वेत्यर्थं । अभिरेव पूर्वोक्को वदितव्य 'पूर्वमन्त्रे सभ्य प्रकृतत्वात् ॥ १४ ॥ ये वे० ये अभिना दुग्धा, ये च अन मदग्धा मध्ये अन्तरिक्षस्य स्थिता खधया माद्यति तै सह खराट लम् इमाम् अनुनीतिम् देवताम् यथाकामम् आत्मीया च तनुम् कायस ॥ १४ ॥ १ " इति सप्तमाष्टके पष्टाध्याये एकोनविंशो वर्ग ९ ॥ इस वि ५ जप्रज्ञ विजानयन वि. वि मन्त्र तस्य म ( पन अ १११३ नास्ति मूको २ नास्ति वि ३३ हेववि, इ च भवति वि ७ गाभग्रस्खे' मूको नास्ति वि ६ नास्ति मूको ) प्र अ दि ८ ८ १०३० ४] प्रा० वि °मत्र नस्यमेप्रकृ सुन ति वि क्ष