एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९७० ऋग्वेदे रामाध्ये [ अर्ष, अ ८, व ३० न॒प्तीभि॑ । य । नि॒त्रस्य॑त । शुभ्र । न । मजे | यु | गाः | कुण्ान । न । नि॒ऽनिज॑म् ॥ ५ ॥ येङ्कट० परिचरत' हस्तान्जाताभिः पौत्रस्थानीयाभि अद्गुलिभिः यः रक्षश्व इय युवा, गोविकारानू च कुर्वन् आरमनो रूपम् इति ॥ ५ ॥ गुज्यते शोभमान | इति थष्टाष्टके अष्टमाध्याये मृतोयो वर्ग ५ ॥ अति॑ श्रि॒ती ति॑र॒श्वतो॑ ग॒व्या जंग॒ात्यण्व्यो । च॒ग्नुमि॑यति॒ यं वि॒दे ।। ६ ।। अति॑ । श्रि॒ती । ति॒र॒श्चतः॑ । ग॒व्या | जाति॒ | अशुभ | इति | यम् | दे ॥ ६ ॥ चेङ्कट० अशुभ्य अति गच्छति श्रयणायें तिरथीनं गन्यानि श्रयणानि प्रति । 'अगुत्या अभिमाण शब्दम् च प्रेरयति यम् अह शब्द जानामि शृणोमि इति ॥ ६ ॥ अ॒भि क्षिप॒तः॒ सम॑ग्मत मुर्जय॑न्तीरि॑ष॒स्पति॑म् | पृष्ठा गृ॑भ्णत वा॒जिन॑ ।। ७ ।। अ॒भि । क्षिप॑ ` । सम् । अ॒ग्मत॒ । म॒र्जय॑न्ती । इ॒ष | पति॑म् | पृष्ठा । गृभ्ण॒त॒ । वा॒जिनं॑ ॥ ७॥ । ८० अभि सम् गच्छन्ते। अङ्गुलयः अभिमृशन्त्य भनानाम् पतिम् सोमम् ता 4 सोमस्य पृष्टानि स्पृशन्ति अभिषचाय ॥ ७॥ " परि॑ दि॒व्यानि॒ ममृ॑श॒द् विश्वा॑नि सोम॒ पार्थि॑वा | वसू॑नि याह्यस्मा॒युः ।। ८ ।। परि । दि॒व्यानि॑ । ममृ॑शत् । निश्वा॑नि । सोम॒ । पार्थि॑वा । चर्मूनि । याहि॒ । अ॒स्म॒ऽयु ॥ ८॥ वेङ्कट० दिव्यानि पार्थिवानि च सर्वाणि वसूनि परि स्पृशन् "सोम ! अस्मत्काम " गच्छ ॥ ८ ॥ इति पहाष्टके अष्टमाध्याये चतुर्थी वर्म ॥ [१५] 'काश्यपोऽपितो देवलो वा ऋषि पवमान सोमो देवता | गायत्री छन्द । ५ ए॒प पि॒या य॒त्यण्व्या॒ा शूरो॒ रथे॑भिरा॒ञ्च॒भि॑िः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥ १ ए॒प । धि॒या । य॒ाति॒ । अयः॑ । शू । भि | आ॒शुच्र्छन् । इन्द्र॑स्य। नि॒ऽकृ॒तम् ॥१॥ वेङ्कट० एवं कर्मणा गच्छति अगुल्याभिषुत' "सन् शूर 15 स्थै शीधै गच्छन् इन्द्रस्य स्थान दिवम् इति ॥ १ ॥ 1 ५०५ नाहित मूको ९ तु. निघ १,११ १३- १३. सोऽस्म० वि बलस १४ "रिहर वि म'. २. शोमन वि. ३-३. श्रमे वि अ, ६ अङ्गुलिमाम (तु निघ २,५). ७. 'जाति वि' अ', १० "जोति मूको 19 "ठे वि स १४. 'दूयमाणावि', ४ नोवि विभ ८.८. 'स्पमि' वि. १२. दयन्त विर हिमृशयन्त्य भ १५१५, सरै वि, सचूरै अ', राज्ञारो वि', १६. 'प्रम् अ',