पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धू १६, म ५ ] दशमै मण्डलम् ३१६७ सस्फुर्वित्यर्थ । तम् ण्य भागम् ते तव शोचि तम् ते अर्पि अपि मालालक्षण सपतु सहकरोतु । सस्कृत्य घ या ते शव शिवा मुसा प्रहादिग्य तन्य मूतंय हे जातवेद 1, ताभिनुभव प्रापय एनम् यजमानम् सुकृताम् शोभनकर्मकारिणा वितॄणाम् लोकम् स्थानम् | उ इति पुवायें मुताम् एव लोकम् ॥ ४ ॥ येइट 'अयम् अज सर भाग तम् तपसा तपरव' । तम् एव त शोषि तरतु, तम् एव ते अर्चि । याः त शिवा समय अन' विराट् ध खराद च' ( तैना १, १, ७, ० ) इत्यध्वर्युभिराष्ट्राता तामि वह एनम् मुस्ताम् एव गेम् ॥ ४॥ , अन॑ सृज॒ पुन॑रने पि॒तृभ्यो॒ो यस्त॒ आहु॑त॒श्वर॑ति स्व॒धाभि॑ः । आयुर्वसा॑न॒ उप॑ वेतु॒ शेष॒ः सं गच्छता त॒न्वा॑ जातवेदः ॥ ५ ॥ अने॑ । सु॒ज॒ । पुन॑ । अ॒ग्ने॒ । पि॒तृऽभ्य॑ । य । ते॒ । आहु॑त । चर॑ति । स्व॒धाभि॑ । आर्यु वन । उप॑ । वे॒तु । शेर्प | सम् | गुच्छ्रनाम् | त॒वा॑ । जा॒त॒ऽत्रे॒द॒ ॥ ५ ॥ · उद्गोधo पुन हे अमे! अव सृज 'देदि प्रेत' पितृभ्य | युष्माभि सह स्थानाधिकार भोगादिभि समानोऽयमिति समर्पयेत्यथ । कमवसूनानि । य ते तुभ्यम् आहुत 'हु 'दानाइनयो । सस्कारा मर्यादया दत्त 'सन् नरति' गच्छति पितॄन् प्रति । केन हजुना | उच्यते-- स्वधाभिन्नै कर्मफरलक्षणैर्भोत्तव्यत्वन हेतुभूतै । सुकृतफरोपभोगार्थमित्यर्थ । तम् अवसृज | किच "आयु जोवनम्" इसान आच्छादयन्, "सर्वगतन जीवनेनाऽभिष्ठित " सन्नित्ययें । उप चेतु कमंशपसमापनाय उपगच्छतु यज्ञम् शेत्र अस्थिलक्षण शरीरशेष उपगम्य च तव प्रसादात् । सम् गच्छताम् सयुज्यताम् तवा यज्ञशरीरण हे जातवेद ॥ ५ ॥ 7 बेङ्कट० अब सृज एनम् अग्ने | पुन पितृभ्य य त्वयि आहुत चरति स्वधाभि अस्माभिदैत्ताभि । स पुत्राय आयु आच्छादयन् उप गच्छतु पुत्र सम् गच्छताम् च भारमीवन शरीरण जातवेद ॥ १२ ॥ ५ ॥ " इति सप्तमाष्टक पठाध्याये विंशो वर्ग 22 यत् ते॑ कृष्णः श॑रु॒न आ॑तु॒तोद॑ पिपि॒ीलः सर्प उ॒त वा श्वाप॑दः । अ॒ग्निष्टाद्वि॒श्वाद॑ग॒द कृणोतु॒ सोम॑श्च॒ यो ना॑ह्म॒णाँ आ॑वि॒त्रेश॑ ॥ ६ ॥ २ पवल दि देमस वि मयज विभ यथाइ दिर स ८ दानास्कार ( * वि ) ये मूको १९११ तेनाजीवेना मूको १५ ज्ञानवेद वि; जातव क्ष ३ अचिभि विस देद्द प्र दि ९ संचरति मूको १२ "यवि अ १६१६ नारित मूको ७ ४ तरन वि श्र "त्यय । उप हेतु भूको आयुरह अ वि, भायु ६ वि अ १४ 'त्र वि अ १०१० १३ च्छ वि