पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७२ ऋग्वेदे सभाध्ये [ १७ ] 'देवधवा यामायन ऋषिः | १-२ सरण्यूः देवता, ३-६ पूपा, ७-९ सरस्वती, १०, १४ आप, ११-१३ आपः सोमो वा त्रिष्टुप् छन्दः, नयोदशीचतुर्दश्यौ अनुष्टुभौ त्रयोदशी पुरस्ताद्दती वा । [ अ ७, अ६, त्र २१, त्वष्ट दुहि॒त्रे च॑ह॒तुं कृ॑णोतीतदं विश्व॒ भुव॑नं॒ सम॑ति । य॒मस्य॑ मा॒ता प॑यु॒ह्यमा॑ना म॒हो जाया वित्र॑स्वतो ननाश ॥ १ ॥ त्वष्टा॑ । दु॒हि॒त्रे । ध॒ह॒तुम् । कृ॒णोति॒ | इति॑ । इ॒दम् । विश्वे॑म् । भुव॑नम् । सम् । ए॒ति॒ । य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒ह । ज॒या । विव॑स्वत । न॒न॒श॒ ॥ १ ॥ उद्गीथ० उत्तरं सूक्त 'त्वा दुहिने' इति चतुर्दशचं यामायनो देवश्रवा ददर्श अस्याद्ये चौ सरव्यूदेवते । तत पराश्चतस्रः पोष्ण्य | तत उत्तर तूच सारस्वतम् । अव्दैवताचावशिष्टा। वटा विश्वकर्मेति पुराणे प्रसिद्ध । दुहिने पष्ठार्थे चतुर्थी । स्वस्था दुहितुः सरण्यूनाम्न्याः बहतूम् बहनं विवाह करोति इति एवेन हेतुना सपरिवारार्थमिदम् विश्वम् सर्वम् भुवनम् भूराजातम् सम् एति भूते लट् । समागमत् । सा च पर्युह्यमाना परीत्येप उदित्यस्य स्थाने, भूते लट्, उदूढा सतो यमस्य यम्याश्च माता जननी सरण्यू महः महतः विषम्वतः जाया भाषां तस्माद्विवस्वतो यमं च यमीं च जनयित्वा त्यक्त्वा च ननाश सवर्णांमन्यां प्रतिनिधाय आधे रूप कृत्वा उत्तरान् कुरून् प्रवि नष्टा ॥ १ ॥ येङ्कट० यामायनो देवश्रवा । 'द्वे सरज्यूदेवते, पौष्ण्यश्चतस सौम्यो वा' ( ऋअ २,१०, ०७ ) इत्युतम् । अत्र बृद्दद्देवता. सारखलस्तिस्रः पञ्चाऽऽध्य द्रप्सस्तियः 'अभवद् मिथुन 'वष्टु सरण्यूस्त्रिशिरा. सधैँ । र्स व मरण्यू प्रायच्छत् स्वयमेव विवस्त्रते ॥ ततः सर जज्ञाते यमयम्यो विवस्वत । तौर चाप्युभो यमावेच ज्यायास्ताभ्यां तु च यम ४ 11 सृष्ट्वा गर्नु परोक्ष तु सरयू सदृश स्त्रियम् । निक्षिप्य मिथुन तस्याम् अश्वा भूवाऽश्चकमे || अविज्ञानादू" विवसांस्तु" तस्याम् अजनयन्मनुम् । राजविरभवत् सोऽपि विवम्वानिव तेजसा | १३. रखे वि. चि'. 'दुशां ११. नाहित मूको. २ सयौ दे निध'. ३. अदेवता श्यन स्रोऽवशि° मूको ४ नास्ति मूको ५. माम्न रुको, वि. अ. ६.६ टस्तथरण्यू वि अ', 'बष्टू. स' वि. ९. "छन् वि . १०. सरण्या वि ११. १४. यम त्रि, ग्यम् अ'. १५ दृष्ट्वा वि अ. १८. 'नावि म १९. तुइक्स्तव ७. पद वि' अ', स वि. ८. इसे ११. ततो विश'. १२ चोभौ वि' अ. १६. °ण्यु त्रि"; 'व्यू अ'. १७. सद्भुवि उपजिवि. २०. जन' वि.