पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १७, मं १० ] दशमं मण्डलम् अन्नस्य भागम् अङ्गम् उद्गीथ० सरस्वतीम् याम् त्याम् पितरः हवन्ते आह्वयन्ति दक्षिणा हविरादिदानानि यज्ञम् वा अगभावाय अभिनक्षमाणाः अभिगच्छन्तो ब्याप्नुवन्तो वा सा त्वम् सहस्रार्धम् बहुपूजनीय बहुत्वाद् मृष्टत्वाच बहुभिः प्रशंसनीयम् उपयोज्यं वेत्यर्थः, इळ: अंशम् रायः धनस्य पोषम् पुष्टिय, बहुधनं चेत्यर्थः, अन इद अस्मिन् लोके कर्मणि वा वर्तमाने यजमानेषु अस्मासु धेहि धारय था ॥ ९ ॥ चेङ्क८० सरस्वतीम् याम् पितरः माह्वयन्ति दक्षिणतः भागस्य यज्ञम् अभिव्याप्नुवानाः, सा त्वम् यहूनां पूजनीयम् अग्रस्य अत्र भागम् धनस्य च पोषम् यजमानेषु स्थापय ॥ ९ ॥ आपो॑ अ॒स्मान् मा॒तर॑ शु॒न्धयन्तु॒ घृ॒तेन॑ नो घृ॒त॒प्व॑ ए॒न॒न्तु । विश्व॒ हि रि॒º प्र॒वह॑न्ति दे॒वीरुददा॑भ्यः॒ शुचि॒रा पूत ए॑मि ॥ १० ॥ आपः॑ । अ॒स्मान् । मा॒तर॑ः। शु॒न्धय॒न्तु॒ । घृ॒तेन॑ नः॒ । घृ॒त॒ऽव॑ । पु॒न॒न्तु॒ । विश्व॑म् । हि । रि॒प्रम् । प्र॒वह॑न्ति । दे॒वीः । उत् । इत् । आ॒भ्यः॒ । शुचि॑ः । आ । पूतः । ए॒मि॒ि ॥ । 'तचाम्भोऽजायत इति एवमुच्यते । घृतेन सर्वस्य पावयित्र्य. एवम् नः I यथा अस्मान् ब्रूमः । उद्गीथ० सनेषु दशमेऽहन्यनया शुद्ध्यर्थं प्रोक्षणं क्रियते । आपः सर्वस्य मातरः मातृवदनुमाहिकाः अस्मान् शुन्धयन्तु प्रोदणेन शोधयन्तु । केनेव उच्यते - घृतेन लुप्तोपममेतत् पदम् । घृतेनेव । घृतं सर्वस्य पावनं शुद्ध्यर्थं प्राशनोपदेशान् । घृतेन सर्व पुनन्ति । भापो घृतवच हि यस्मात् विश्वम् सर्वम् रिप्रम् पापम् पापापनोदादेव शोधयन्तु। कस्मादेवं प्रवहन्ति अपनयन्ति देवो: देव्य आप, अव एवं ग्रूमः | अनन्तरं च आभ्यः अपादानभूताभ्यः सन् आ पूतः मर्यादया पूतः ॥ १० ॥ उत् स्वर्ग प्रत्यूध्वं गच्छामि शुचि वेडर० आप अस्मान् मातृस्थानीया जगत. शुन्धयन्तु घृतेन प्रत्यक्षेणोदकेन, अस्मान् घृतेन च पुनन्तु या घृतेन अन्यान् पुनन्ति ताः घृतप्वः | यद्वा गव्यमेव घृतम् । अन ब्राह्मणम् – ""घृतेन नो घृतप्व. पुनन्तु इति । तद्वै सुपूतं यद् घृतेन पूयते" ( काश ४, १, २, ७ ) इति । सर्वम् हि पापं पुरुषात् प्रवहन्ति देव्यः अपनयन्ति । 'तामु अई' नाव:' आभिमुख्येन उत् गच्छामि निर्मलागश्च पूतः च ॥ १० ॥ 'इति सप्तमाष्टकं पठाध्याये चतुर्विंशो वर्गः ॥ द्र॒प्सच॑स्कन्द प्रथ॒माँ अनु छूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः । स॒मा॒ानं॑ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑ह॒ोम्यनु॑ स॒प्त होत्रः ॥ ११ ॥ द्वि॒प्सः । च॒स्क॒न्दः॑ । प्र॒थ॒मान् । अनु॑ । द्यून् । इ॒मम् । च॒ । योनि॑म्। अनु॑ । यः। च॒ । पू॒र्वैः । स॒मा॒नम् । योनि॑म् । अनु॑ । स॒म्ऽचरन्तम् । अ॒प्सम् । जु॒होमि॒ । अनु॑ । स॒प्त । होना॑ ॥ ११ ॥ १. ती मूको. २. ग्राम मूको १ मूको. ६-६ तास्वयं वि', तास्वये अ'. ४ ३. 'यवि भू. ७. स्नान्माचरन् अ. शुद्ध वि' भ; शुन्धत वि. ८-८. नास्ति मुको ५. पूर्व