पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अ ६, व २५. वृष्टिलक्षणाना सम्बन्धि पय उदकं भूमिष्टम् पयस्वत् वृट्युदक्सयुक्त यथाकाल कुरुत 1 तेन च उदकेन सह मा माम् शुन्धत शोधयत संस्कुरुत ॥ १४ ॥ ३२८० चेङ्कट० पयस्वत्य ओषधय , पयस्वत् मामकम् च वचनम्। किंबहुना - यह किञ्चिद् अपाम् पयस रस, तत्सर्वम् पयस्वत् एव ससृष्टम् उदकेन । तेन सारेण सह माम् अवशुन्धतति' | 'आपो अयान्वचारिष रसेन समगस्महि ( ऋ१, २३, २५ ) इत्युक्तमिति ॥ १४ ॥ ' इति सप्तमाष्टके पष्ठाध्याये पञ्चविंशो वर्ग 13 [ १८ ] 'सकुसुको यामायन ऋषि ४ मृत्युर्देवता, ५ धाता, ६ त्वष्टा, ७ १४ पितृमेध, वा त्रिष्टुप् छन्द, ११ प्रस्तारपङ्क्ति, १३ जगती, १४ अनुष्टुप् | परै मृत्यो अनु॒ परि॑हि॒ पन्था॒ा घस्ते॒ स्व इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रीमि॒ मा नः॑ प्र॒जां रीरिषो॒ो मोत वीरान् ॥ १ ॥ पर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒धि॒ । पन्था॑म् । य । ते ] स्व । इत॑र् । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्ण॒ते । ते॒ । ब्र॒ीमि॒ । मा । न । प्र॒ऽजाम् । रिषि । मा । उ॒त | वीरान ॥१॥ तो मा उद्गीथ० उत्तर सूक्त 'पर मृत्यो' इति चतुर्दशर्चम् यामायन सकुसुको ददर्श । तनाद्याश्चतस्रो मृत्युदेवता । पञ्चमी धातृदेवता । शेषा पितृमेधकर्मणि पठिता । तासा देवता प्रयोगवशात् ज्ञेया । वनतत्र यथाकथञ्चित् शौनकेनालस्यनाशक्त्या वाऽनिरूपितत्वाद् अहमन्त्र येन मन्त्रेण यद् द्रव्यम् अभिधीयते प्राधान्येन तद् देव्य तस्य मन्त्रस्य देवतत्यनेन न्यायेनाऽ येन या यथाप्राप्त दयतामभिव्यञ्जयिष्यामि । हे मृत्यो परम् अन्यम् पाथाम् पन्थानम् अनु परा इहि परागच्छ, य पन्था ते तर स्व स्वकीय इतर अन्य देवयानातू देवान् प्रति गमनमार्गात् । पितृयाण पछि स्थित' जहि । अह तु देवयान पथि स्थित, माम् जिघांसीरित्यभिप्राय । न च केवल माम्। किं तर्हि । चक्षुष्मते पश्यते सर्वम् । अप्रतिहतसवन्द्रियविज्ञानायेत्यर्थ । ते तुभ्य अभ्यर्थयामीत्यर्थ । किमुच्यते । न क्षम्माकम् प्रणाम् हिंसी मा उन मा च वारान् पुत्रपौवादीन् पुसो परम् मृत्यो भनु प्रगच्छ ९९ यजमानात् परागच्छत्वर्थ " श्रृष्वते च मृत्यवे कथयामि स्वाम् नवी म दुहिन्दौहियादिकाम् मा रीरिष मा हिंसी ॥ १ ॥१° पेट सकुसुको यामायन । देवयानात् अन्य । न' १. भोपय वि ओदय विभ ५ समझीष्मदि वि समझिदिका मम सहि वि. . भरि. ८ नारित मूको यः निम' 'नादि' १४ प्रजापति मारकम् मूको ३ नास्ति वि नारित मूक ६६

  • प्रज्ञान वि

पन्थानम्, य ते स्वभूत पन्था चक्षुष्मते इति स्पष्टम् ॥ 1 ॥" ४ आवशुपतनि मुयो ७ परमित्यादि सुपरम्यने [१०] या ( ११,७ ) द