पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७ अ ६ व २७. अञ्जना मारी ईसते शमशानकर्मानन्तरम् ( तु. भाग सम्बन्धिन्य नारी नार्य अविधवा जीवदूभर्तृका सुपली भार्या असतीत्वा दिदोषरहिता आजनन लाडू ईपदर्थें । ता ईपदअनेन 9 सर्पिषा घृतात्मकेनाsक्षिणी स्वेस्थे, अडत्तवेति शेष सम् विशतु सवेशनमन सामर्थ्याद् गमनम् । इमशानात् गृहान् प्रति गच्छा त्वत्यर्थ । अनमीवा अरोगा मानसद् खवर्जिता इत्यर्थ । अनश्रव अध्रुवर्जिता अरदत्य इत्यर्थ । सुरला 'रलम्' ( निघ २,१० ) इति धननाम | शोभनपरिधानादिधना सुवेषा इत्यर्थं । आ रोहन्तु प्रविशन्त्वित्यर्थः । जनय जनय- न्त्यपत्यमिति जनयो नार्य योनिम् स्वगृहम् अप्रे प्रथम पुभ्यः ॥ ७ ॥ , ३०८४ उद्गीथ० अनयची सर्पिपा अक्षिणी इमा मृतस्य ४६, १२ ) । "शोभना वेङ्कट० इमा नारी अविधवा शोभनपतिका आञ्जनेन अत्तनेना सर्विषा भृष्टसुसा समू विशतु अध्रुवर्जिता अनमोगा सुरला आ रोहन्तु जाया गृहम् अग्रत ॥ ७॥ उदीर्ध्न नार्य॒भि जग्लोकं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ । ह॒स्त॒ग्रा॒ाभस्य॑ दधि॒पोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं व॑भूथ ॥ ८ ॥ उत् । ई॒र्ध्व । ना॒ारे॒ । अ॒भि । जत्र॒ऽलोकम् | ग॒तऽश॑नु॒म् । ए॒तम् । उप॑ । शेषे॒ | आ | इ॒ह । हस्त॒ऽप्राभस्य॑ । दि॒धि॒षो । तव॑ । इ॒दम् । पत्यु॑ । ज॒नि॒ऽत्वम् | अ॒भि । सम् | ब॒भुय॒ ॥ ८ ॥ उद्गीथ० अनयच चितितो मृतस्य पत्तीमुत्थापयति देवर वयस्यो वा जरद्गृहदासो वा ( तु आगू ४, २, १८ ) । उत् ईर्ध्व ईतिगत्यर्थ । उद्गच्छ उत्तिष्ठ चितित इत्यये । हे नारि! मृतस्य पति उत्थाय च या त्वम् गतासुम् उत्क्रान्तप्राणम् एतम् पत्तिम् उप शेषे उपस्वपिपि एतस्य मृतस्य पत्यु 'समीपे पार्श्वे निषध पे इत्यर्थ । सा त्वम् जीवलोकम् अभि आ इहि जीवाना पुनपोन्नादीना लोक स्थान गृह प्रति भागच्छ । कसमादेवमुच्यसे । यस्मात् हस्तप्राभस्य पाणिग्रहीतु दिधियो गर्भाधातु सम्बन्धि इदम् जनिवम् जन्म, इमा देहेपूत्पत्ति गतमित्यर्थ अभि सम् बभूथ अभिसम्भूतासि त्वम् अध्यवसायमान्नेणैव । यस्माव पतिलोक प्राप्तवती तस्मादेव धवीमीत्यर्थ ॥ ॥ ८ ॥ १ घेङ्कट० उपरि निपातिताया " परन्या उत्थापने विनियुत्तेषा (तु आगू ४, ५, १८)। उत् तिष्ठ नारि ! जीवलोक्म् प्रति गतासुम् एतम् पतिं विश्व पुराणमनुपारयन्ती १४१ उप अस्य धारकस्या पत्यु गृहम् इदम् त्व जायात्वम् अभि रामू बभूथ इति ॥ ८ ॥ शेपे इस्तग्राहस्य तव अनुसरणनिश्रयम् भकृथा 3. जीवमृता क्ष वि. २०२. शोभनमायाँ वि ५ नेत्रा वि अ', "जोत्रा वि पते भविष्य चडि वि. ८. नास्ति मूको १२. श्रीवि अन्री वि. ९ दि" १३. नास्ति वि ३ अ बने अ विभ ६. न्त विका १० समूको. ४. बखेति वि३९, ७ "रचदा वि अ 11. उपरि परिपातिनाया वि. अ. १५-१५ नास्वि १४ "न्ति वि , 'नय वि