एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋायदे ममाप्य २९७२ घट० तम् इमम् दश महगुल्य परिचरम्ति गप्त गृति परिधरणकर्मा इति ॥ ८ ॥ परिज इति पष्टाष्टके अष्टमाध्याये पथमो वर्ग | [१६] 'काश्यपोऽसितो देवलले या ऋषि । पयमान मोमो देवता | गायत्री छन्द । [ अ६, ८, १५ रवायुधम् माइवितृतमम् । 1 प्र ते॑ स॒तार॑ अ॒ण्यो र मदा॑य॒ घृप॑ये । सर्गो न त॒क्त्येत॑शः ॥ १ ॥ प्र । ते॒ । स॒तार॑ । अ॒ण्यो॑ । रस॑म् | मदा॑य | घृष्ये । स न । त॒क्त॒ | एत॑श ॥ १ ॥ घेङ्कट० प्र स्थापयन्ति राव रसम् अभिगोतार धावापृथियो रस देवानाच मनुष्याणां च मदाय प्राणा घर्षणशीलाय | सच अभिष्यमान रम अधइप विसृष्ट गच्छति || १ || त्या॒ दक्ष॑स्य र॒थ्य॑म॒पो मा॑न॒मन्ध॑सा । गोपामण्ये॑षु मश्चिम ॥ २ ॥ कना | दक्ष॑स्य | र॒थ्य॑म् । अ॒पः । वसा॑नम् । अन्ध॑सा | गोऽसाम् | अषु | स॒श्चिम ॥ २ ॥ वेट० दक्षस्य कर्मणा प्राणस्य नवारम् "उदकानि आग्छादयन्तम् अन्धमा श्रवणलिन सह गवाम् दातारम् अडगुलीपु सयोजयाम ॥ २ ॥ . अन॑म॒प्सु दु॒ष्टर॒ सोमे॑ प॒रिन॒ आ सृ॑ज । पुनी॒हन्द्रा॑य॒ पातु॑वे ॥ ३ ॥ । अन॑तम् । अ॒प्सु । दु॒स्तर॑म् । सोम॑म् ।। आ । सृज । पुन | इन्द्रय | पाने || ३ ॥ नेङ्कट० शत्रुभि अनाप्तम् आन्तरिक्षयासु अग्भु स्थितम् दुस्तरम्' सोमम् पवित्र का सृज। तदेवाह पुनौह इन्द्रस्य पानार्थम् इति ॥ ३ ॥ प्र पु॑ना॒ानस्य॒ चेत॑सा॒ सोम॑ः प॒निने॑ अप॑ति । कृत्वा॑ स॒धस्य॒माम॑दत् || ४ || प्र। पुनानस्य॑। चेत॑सा। सोम॑ । प॒निने॑ । अ॒प॑ति॒ । कन्वा॑ । स॒धऽस्य॑म् । आ । अ॒स॒त् ॥ ४ ॥ घेङ्कटगछति पूयमानस्य "अश पनि चेतसा बुद्धिपूर्वम् अभिपूयमाणावदेवाह--- मोम पविने अर्पति इति । सोऽथ प्रज्ञानेन भीयमान संस्थानम् आ सोदति ॥ ४ ॥ म त्वा॒ नमो॑भि॒रिन्द॑व॒ इन्द्र॒ सोमा॑ असृक्षत | म॒हे भरा॑य कारिणः ॥ ५ ॥ म । त्वा॒ | नम॑ ऽमि | इन्दच | इन्द्र॑ | सोमा॑ । अ॒सृक्षत॒ । गृ॒ह । भरा॑य । क॒ारिण॑ ॥ ५ ॥ 1 1. ऋजि मूको २२ नास्ति मूको भ ६ भगवान् त्रि, भगवान् भगवान् क १०१० अशद विस भूको द्रष्टर वि ३. नास्ति ६१ ४ "भिभूय मूको ७. मवि ' अति चेतसा बुद्धिपूर्वममिपूयमानस्य मूको ८ साम् मूको ५५ 'कम याच्छा ९. द्रष्टार वि