पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये ० त्वाम्स विश्वानि दधासि यजमानाय ॥ ६ ॥ त्वां य॒ज्ञेतेऽमै प्रय॒त्य॑ध्व॒रे । त्वं वसू॑नि॒ काम्यिा विवो मदे॒ विश्वा॑ दधासि दाशुषे॒ विव॑क्षसे ॥ ६ ॥ त्याम् । य॒ज्ञेषु॑ । इ॑ते॒ । अग्ने । प्र॒ऽय॒ति । अ॒ध्व॒रे । 1 त्वम् । वसूनि । काभ्या॑ । वि । च॒ । मदे॑ । विश्वा॑ । दधा॑सि॒ | दा॒शुषे॑ । वित्र॑क्षसे ॥ ६ ॥ इचिपु निष्टुवन्ति' अमे ! वर्तमाने अध्वरे | त्वम् वसूनि कमनीयानि [ अ ७, अ ७, व ५ त्वा य॒ज्ञेष्वृत्विजं चारु॑ग्ने॒ नि पैदरे । घृ॒तप्र॑तीक॒ मनु॑प॒ो वि वो॒ो मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒रि॑व॑क्षसे ॥ ७ ॥ त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ | नि । स॒दे । घृ॒तऽप्रतीकम् । मनु॑प ।वि। । मदे॑ । शु॒क्रम् | चेति॑ष्ठम् । अ॒क्षभ । विव॑क्षसे ॥ ७ ॥ घेङ्कट त्वाम् यज्ञेषु काले यष्टारम् चारुम् अने! स्थापयन्ति उपविशति वा घृतपूर्णम् मनुष्या ज्वलन्तम् अतिशयेन ज्ञातार ध्यासै तेजोभि ॥ ७ ॥ अग्ने॑ शु॒क्रेण॑ श॒ोचिप॒रु प्र॑थयसे बृहत् । अ॒भि॒क्रन्द॑न् वृपायो मदे॒ गर्भे दधासि जामिषु वित्र॑क्षसे ।। ८ ।। अग्ने । श॒क्रेण॑ । शो॒ोचिषा॑ । उ॒रु | प्र॒थय॑से॒ । बृह॒त् 1 अ॒भि॒ऽक्न्द॑न् । वृष॒ऽयसे॒ । नि । इ॒ । मदे॑ । गर्म॑म् । द॒धा॒सि॒ । ज॒मिषु॑ । निर॑क्षसे ॥ ८ ॥ पेङ्कट० अ 'ज्वलता तेजसा अत्यन्तम् निस्तीर्णो भवसि महान् | अभिमुरयन शब्द कुर्वन् वृष इवाऽऽघरसि । गर्भम् च दधासि ओषधीषु माध्यमिक ॥ ८ ॥ " इति सप्तमाष्टके सप्तमाध्याये पञ्चमो वर्ग " ॥ [२२] • पेन्द्र भाजापत्यो घा विमद, चामुको वसुद्धा ऋपि । इन्द्रो देवता पुरस्तावृहती छन्द, पञ्चमीससमीनवग्योऽनुष्टुभ पञ्चदशी त्रिष्टुप । कुर्म॑ श्रुत इन्द्र॒ः कस्मि॑न्न॒द्य जने॑ मि॒नो न श्रूयते । वा यः क्षये॒ गुहा॑ वा चके॑षे वि॒रा ॥ १ ॥ 1. निरुद्धष मूको. २. नरिम मैं दधि वि खलनावि' म', ६ "कवि श्र ७-७ मारित मूको १४ कालेषु वि ५५. तेजम