पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१२ मे १० ] दशमं मण्डलम् ३३०५ स्वदीयेन तक 'प्रसादेन, युक्ता स्यामेति दोप। कस्मादेव धूम यस्मात् पुछना पुरुभ्यो बहुम्य स्तोतृभ्यो यष्ट्रभ्यक्ष दत्ताः सत्य ते शव स्वभूता पूर्तय ईप्सितार्थप्रदानानि वि नवन्त विविध स्तुवन्ति त्वा हेतुकर्तृत्वेन किमिव । क्षोणय यथा क्षोणिशब्दोऽत्र मनुष्य यश्चन । ऋविग्यजमानादिमनुष्या यथा त्वा स्तुवन्ति, एवम् । एतदुक्त भवति ~ खत्तो सन्तो पयं त्वया रक्ष्यमाणाहत्वां यज्ञेषु वस्मादस्सभ्य धम देहि रक्ष वाsस्मानिति ॥ ९ ॥ सन्धधना स्तुम, बेट० वम् अस्मान् इन्द्र शर| शरै मरुद्धि सह आगच्छ । अपि घ त्वया रक्षिता शत्रूणां परियणायाँ भवेम समर्था । सव दानानि बहून् स्त्रोन विविधम् आध्नुवन्ति यथा भूमय विविधान् मनुष्यान् रक्षन्त्यो ध्याप्नुवन्ति ॥ ९ ॥ ' त्वं तान् श्ठ॑न॒हत्ये॑ चोदयो॒ो नॄन् कपूणे शेर वजिवः । गुहा यदी॑ कां वि॒शा नर्क्षत्रशवसाम् ।। १० ।। तम् । तान् । वृ॒त्रऽह॒त्ये॑ । च॒ोय॒ | नॄन् | कापूर्ण । शुर। व॒ञिऽव॒ । गुहा॑ । यदि । करीनाम् । वि॒शाम् । नर्क्षनडशनसाम् ॥ १० ॥ , उद्गीथ दे इन्द्र त्वम् तान् नराकारान् मरुदादिदेवान् मरुतो वा केवलान् चोदय चोदयमि प्रेरयसि समामे । किमर्थम् | पृनहले वृनहननाय असुरवधाय शत्रुवधायेत्यर्थ । कीदृशे समामे असि कृपाण तेल निर्वृत्त समाम कार्याण तस्मिन् कापण सङ्ग्रामे हे शूर ! वज्रिन वज्रिन्' । कदा चोदयसि । उच्यते - गुहा गूढानि गुणे सवृतानि स्तोत्राणि यदि यदा, शृणोषि इति शेष, क्वीनाम् मेधाविनाम् विशाम् शान्तध्यादिमनुष्याणाम् नक्षत्रशवसाम् गुणग्रहणद्वारेण देवशन् प्रति गतृस्तुतिमलानां स्वभूतानि स्तोत्राणि । नक्षत्रम् नक्षतेर्गतिकर्मण ( तु या ३, २० ) | 'शव' ( निघ २९ ) इति बलनाम ॥ १० ॥ १० वेङ्कट त्वम् तान् अमित्रान् सडप्रामे चोदयसि तत्र कृपाणस्य माये शूर | वज्रिनू', गुदायाम् भावासस्थान यदि" गच्छन्ति स्तोतॄणा मनुष्याणाम् आत्मनोऽरक्षकवलानाम् । यद् बल है न क्षतात् सत् नक्षत्रम् इति ॥ १० ॥ १" इति सप्तमाष्टके सप्तमाध्याय सप्तमो वर्ग." ॥ मक्षू ता त॑ इन्द्र द॒ग्नाम॑स आक्षुरणे शेर वजिनः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒ातं विश्वं॑ स॒याव॑भिः ॥ ११ ॥ 9-9. 'सादयु० वि', २ किमिति मूको ३-३० वन्ति विभ, 'वात्ये दि. मूको ५० समा विरअ' समर्थ वि राम मूको. वि ९. दयस वि दयति विभ १३१३, नक्षत्रायते वि श्र ६ नरान् वि, नकारान् वि अ १० सातम्या मूको. १२-१४ नास्ति मूको ७ नास्ति मूका ११ नास्ति वि १२. ८ अस नास्ति