पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३१० ऋग्वेदे सभाष्ये [ अ ७, अ ७७ व ९ शप्राणानां चेत्यर्थ, उद्गीथ० यदा यस्मिन् काले वज्रम् हिरण्यम् हिरण्यमय हिरण्यमण्डित हर्तार वा, शत्रुवधाय गृह्णाति इति शेष । इत् इति पदपूरण अथ तदा रथम् । कीदृशम् | हरी अन्धो यम् रथम् अस्य इन्द्रस्य स्वभूतम् वि वहत यत्रेष्ट गन्तुं तत्र विशेषेण प्रापयत, सरथम् सूरिमि स्तोतृभि कुत्सादिभि सह आतिष्ठति आरोहति मघवान् धनवान् सन्धत चिरप्रख्यात, निसर्गत एव जगति विदित इत्यर्थ इन्द्र वाजस्य सन्नस्य बलस्य सौधन्वनस्य वा दीर्घध्रुवस महाकीर्ते पति पति वेङ्कट० यदा भायुधम् हिरण्मयम् अपि च रथम् इच्छन्ति स्तोतार शत्रुभिरभिभूता, यम् रथम् अस्य स्वभूतम् षधौ वि वहृत स्तोतन् उद्दिश्य, तदा वज्रमादाम त रथम् आ तिष्ठति मघवा सनातनधुत इद्र अनस्य दीर्घश्रवणस्य स्वामी ॥ ३ ॥ स्वामी वा ॥ ३ ॥ सो चि॒न्नु वृ॒ष्टिर्य॑थ्या॒ाÌ स्वा सच॒ इन्द्र॒ः इमच॑णि॒ हरि॑त॒ाभि प्र॒ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदद् ध॑नोति॒ वातो॒ यथा॒ वन॑म् ।। ४ ।। सो इति॑ । चि॒त् । नु । वृष्टि | अवं॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । २ मधु । | | सच | इन् । मणि । हरि॑ता । अ॒भि । पृ॒ष्णुते । उत् । इत् । धून॒ोति॒ । वात॑ । यथा॑ । वन॑म् ॥ ४ उद्गीथ० सो शब्द साशब्दपर्याय 'चित् इत्युपमायें | नु इति क्षिप्राऽर्थे । तच्छन्दश्रुतेयाग्यार्थयुक्तो यच्छन्दोऽध्याहार्य ' या महावृष्टि सा यथा क्षिप्र सर्व युगपत् सिञ्चति, एवम् यूथ्या यूथानि वृन्दानि मरुदादिदेवगणलक्षणानि स्वा स्थानि सचा सह इन्द्र इमणि च स्वानि हरिता हरितवर्णन सोमेन अभि श्रुष्णुते आाभिमुख्यन स्थित्वा क्षिम सिञ्चति | सोम पाययति पियति वेत्यर्थं । किञ्च अव वेति अभिगच्छति मुक्षयम् शोभन यज्ञगृहम् । गत्वा य अभिसति सोमे मधु सोमलक्षण, पीत्वा भप्त सन्निति शेष । उत् इत् उत् धूनोति उत्कम्पयति । किम् । सामर्थ्याच्छरीरम् | किमिव बात यथा वनम् वृक्षसङ्घातम् ॥ ३ ॥ पेट० सा दृष्टि सोमय यज्ञभागस्य स्वभूता सहायभूता इन्द्रस्य भवति । सोमवृष्टि सखा स्प भवति । इद्र श्मश्रूणि हरितवर्णानि अभि क्म्पयति । अव गच्छति सुनिवासम् सुते सति सोममयम् मधु, अथ तत्पीत्वा श्मभूणि उत् कम्पयति यथा बात बनम् ॥ ४ ॥ यो वाचा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒धान॑ । तत॒दिद॑स्य॒ पो॑स्यै॑ गृणीमसि पि॒तेव॒ यस्तवि॑ष वावृ॒धे शव॑ः ॥ ५ ॥ । य । वा॒चा। निऽच ॥ मृ॒धच | पुरु | स॒हस्र॑ | अशि॑िना । ज॒धान॑ । सत॒ऽस॑त् । इत् । अ॒स्य॒ । पो॑स्य॑म् । शृ॒णी॒म॒सि॒ । पिताऽइ॑व । य । तरि॑षम् । च॒न॒धे । शर्म॑ ॥५॥ षेण तत्र रि ● दिवन्तस्य त्रिभ 1 हिरण्मयम् त्रि. २ ६. स्वमूह वि, समून का मुबो, १० भरिवि, मप विका ४ सरस्वा वि अ ३. या मूको ८ भय भागो द्वि परितः वि ५ यमूहो