पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २३, मं ६ ] दशमं मण्डलम् ३३११ उद्गीथ० य इन्द्र चाचा वाड्मात्रेण · १ हुट्कारमात्रेणेत्यर्थ दिवाच प्रनष्टाच, वृत्वेति शेष, मृध्रवान मृदुवाचश्य शत्रून, कृत्वेति शेषर, पुरु यहूनि सहसा सहस्राणि अशिवा असुखानि सर्वस्याऽसुखकराणीत्यर्थं जघान हन्ति । य चेन्द्र पिता इव | उत्तर पाद पूरं व्याख्यायते । यथा पिता पुत्रस्य तविरीम् घर वर्धयति अग्रपानप्रदानेन एव वृष्टिप्रदानद्वारेण सर्वस्य जगत शव बरम् वाधे वर्धयति । तस्य अस्य इन्द्रस्य स्वभूतम् तत्तत् पौंस्यम् बल्म्, येनयेन बलेन शत्रून् हन्ति शत्तत् चलमिस्यर्थ, गृणीमसि स्तुमो वयम् ॥ १५ ॥ वेङ्कट० य. वाचा एव विविधनाच हिंसकवाचः शत्रून् पुरूणि सहस्राणि अशिवानि दन्ति | पिता इप य तविपीम् सेनाम् आत्मीयां वर्धयति घरेन तत्तत् इद् अस्य पोस्यम् वय स्तुमः ॥ ५ ॥ स्तोमे॑ त इन्द्र चिम॒दा अ॑जीजन॒न्नपू॒र्व्यं पुरु॒तमे॑ सु॒दान॑वे । वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा पशुं न गोपाः क॑रामहे ॥ ६ ॥ स्तोम॑म् । ते॒ । इ॒न्द्र॒ । नि॒ऽम॒दा । अजीजनन् । अपू॒र्व्यम् । पुरु॒तम॑म् | सु॒ऽदान॑वे । · वि॒द्म । हि । अ॒स्य॒ । भोज॑नम् | इ॒नस्ये॑ । यत् । आ । पशुम् | न | गोपा | करामहे ॥ ६ ॥ उद्गीथ० स्तोमम् स्तुतिविशेषम् । कीदृशम् । अपूर्व्यम् अपूर्वम् अन्यैरकृतपूर्वम् उत्कृष्टमित्यर्थ पुरुतमम् बहुमकारयुक्तञ्चेत्यर्थ । दे इन्द्र | ते सुभ्यम् सुदानवे शोभनदानार्थाय पूर्वोत्तरवाक्ययोरेकवाक्यतायै पुरुषव्यत्ययोsन कर्तव्य । विमदुनामानो यथा पशु वय जनितवन्त कृतवन्त इत्यर्थ | कस्मात् कृतवन्त । उच्यते - विद्या हि हि यस्मात् हे इन्द्र | इनस्य ईश्वरस्य अस्य तव यत् भोजनम् धनम् अस्ति, तद् वयम् विद्म जानीम | तस्मात् त्वदीय तद् धन प्रार्थयमाना वयम् त्वाम् आ वरामहे अस्मदभिमुख कुर्म । इन्द्र धन प्रार्थयमाना अस्मदभिमुख कुर्म इत्यर्थ । "कथ कुर्म है। पशुम् न गोपा सामर्थ्याद गोधेनु गोपा गोपालो दोदार्थम् श्राह्वयत् अभिमुस करोति, एवम् ॥ ६ ॥ वेङ्कट० स्तोमम् तॆ इन्द्र ! अभी विमदा अजजनन् अपूर्व्यम् नूतनम् बहुतमम् च सुदामाथ जानीम हि यत् वयम् अस्य तव ईश्वरस्य महद्धनम् तद् दय धनम् अस्मदभिमुख कुर्म पशुम् इव गोपाल ॥ ६ ॥ बहुत्तमम् विमदा अतिशयेन अनोननन् । माक॑र्न ए॒ना स॒ख्या वि यौपुस्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋऋपैः । वि॒द्मा हि ते॒ प्रम॑ति॑ देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानं ॥ ७ ॥ माक॑ । न॒ । ए॒ना । स॒ख्या 1 वि । यो॑षु॒ । तत्र॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ 1 च॒ । वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व । ज॒ामि॒ऽयत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शिवानि॑ ॥ ऋषै 1 1 नास्ति वि. २. विमदमाना क्ष, विवदमाना वि. विममानो ६ि१३ ४४. श्वत दि इन्द्र धन प्राधे बुमं मूको, पूर्ति सायणानुसारिणी द्र. ६. नास्ति विभ ७ स्वयम् विभ. ४०४१४ ३. तम्मन् वि ५५० नास्ति वि अ.