पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. १६ मे १] दशमं मण्डलम् ३३२१ ऋत्विग्भ्य आ परम् आवश्रुतेरीति त्रियापदमध्याहायम् आइरवि वर यजमानस्यार्थाय । 'घराऽऽहरण दानम्, रास्य च सद्भावे भावात् । किछवि व मदे युष्माक सर्वेषामेव देवाना विशिष्ट- सोमजन्यगदे सति श्रीतः सन् अधम् चक्षुश्किलगृषि दीर्घतमसम् अन्यं वा श्रोणम् च बधिरचेत्यर्थ, प्रतारिश्त, सर्वप्रकारया वृद्धया प्रकर्पेण वर्धितयानित्यर्थ । प्रत्यक्षकृतत्वादेव पूर्वबदुत्तर भिन्न वाक्यम् । हे सोम | विवक्षसे महान् भवसि सर्वतस्त्वम् त्वदधीनत्याञ्जस्थिते ॥ ११ ॥ ८ घे अयम् मेधायिने यजमानाय भन्नानि मेरयति पशुमन्ति । अयम् सप्तभ्य होनाभ्य आ प्रय- च्छति धनम् प्र 'अतारीश अधम् पशुम् च परावृजम् ऋषिम् ॥ ११ ॥ इति सप्तमाष्टके सप्तमाध्याये द्वादशो वर्ग ॥ [२६] भाजापत्यो वा विमद वासुको वसुकृद् या ऋषिपूपर अनुष्टुप् प्रथमाचतुर्थ्यावुष्णिहौ । देवता | प्र ह्यच्छ मनी॒षाः स्पा॒ाहा॑ यन्त नि॒युः । प्रद॒सा नि॒युथः पूषा अरिष्टु माहि॑नः ॥ १ ॥ प्र । हि । अच्छ॑ । मृ॒षा । स्पा॒हा॑ । यन्ति । नि॒ऽयुत॑ । प्र । द॒स्रा । नि॒युर॑य । पू॒षा । अ॒रि॑ष्ट॒ | माहि॑न ॥ १ ॥ उद्गीथ० उत्तर सून नवचे पोष्णम् ऐन्द्रो निमदो मासुको वा सुकृद् ददर्श | हि यस्मात् प्र यन्ति गच्छन्ति । किमर्थम् । अच्छ गुणमद्दणद्वारेण पूरणमाप्तुम् । मनीषा चाच स्तुतिलक्षणा | कोहदय स्पार्श सधैगुणोपेतत्वात स्टहणीया । "नियुक्त नियमनाद्वा नियोजनाद्वा' ( या ५, २८ ) | हमाभिर्नियता नियुक्ता था, उच्चारिता इत्यर्थ । एतज्ज्ञात्वो- पकार प्रत्युपकारार्थन दक्षा 'दसि दशनदर्शनयो । दसितारी कर्मणामुपक्षपपितारी समापयिवारो पतोयजमानौ प्र अविष्टु प्रगलन रक्षतु सवत पूषा । कीदृश । निमुद्रथ गमनाय सदा नियतरथो युक्तरथो वा माहिन महाव* ॥ १ ॥ वेङ्कट० वसुद् वासु प्रहि र

  1. !

७७ अभिगच्छन्ति स्तुतय पूष्ण स्पृहणीया अश्वा । मकर्पण अवतु दर्शनीय अवयुक्तरथ पूपा महान् भस्मान् इति ॥ १ ॥ यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जन॑ः । निष्प्र॒ आ वैसतिभि॒श्चित सुष्टुतीनाम् ॥२॥ यस्य॑ । त्यत् । महिऽत्वम् । वाताव्य॑म् । अ॒यम् । जन॑ । विन॑ । आ । च॒प्स॒त् । धी॒तिभि । चिवेत । मुस्ताम् ॥ २ ॥ बरहरणदानस्य मूको २ तदधी जगस्थिते को ३३ सारिषत्था धम् वि, अतरिषया धम् पकम् वि , पक्कम् वि. नास्ति मूको ६६. द पौष्णं वासुको वस* मूको, ५५ दसोदंसन वि ८. ऋवि अ. ९ फैरथम् वि १.