पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२४ ऋग्वेदे सभाष्ये [ अ ७, अ ७, व १४. उद्गीथ० य पूपा अदाभ्य अहिंस्य स इन ईश्वर सर्वस्य वाजानाम् च पति स्वामी इन ईश्वर पुष्टीनाम् सर्वेपा प्राणिनां पोषणाना करणे सखा सखीभूतश्च सर्वस्योपकारित्वात् । किञ्च हर्यंत कामयमानस्य भक्तत्वात् सुप्रतीकस्य यनमानस्य' पष्टीश्रुते, स्वभूत सोम पिबन्चितिशेष 1 श्मश्रु वि तथा प्रदूधोत् अधूनोत् विविध प्रकर्षेण अयन कम्पयति ॥ ७ ॥ चेङ्कट० स्वामी अन्नानाम् पति इन पुष्टीनाम् भोपधीमा पुष्यमाणानाम् सा मणि विप्र कम्पयति अनायासेन, "य अहिंस्य परै ४ ॥ ७ ॥ आ ते॒ रथ॑स्य पूपन्न॒जा धुरै वषृत्युः । विश्व॑स्या॒ार्थन॒ः सखा॑ सोजा अन॑पच्युतः ||८|| आ । ते॒ । रथे॑स्य । पू॒षन् । अ॒जा । धुर॑म् । व॒वृ॒त्यु । विश्व॑स्प | अर्थ | | सन॒ ऽजा | अन॑पऽच्युत ॥ ८ ॥ उद्गीथ० हे पूषन् | यस्त्वम् विश्वस्य अर्थिन याचकस्य ससा ईप्सितार्थप्रदातृत्वात् सखिभूत सनोजा चिरजातश्च अनपच्युत स्वाधिकाराद् अनपगतच, तस्य ते तव स्वभूतस्य रथस्य धुरम् हे पूषन् । अजजातियुक्ता भश्वा आ वनृत्यु आवर्तयन्ति वहन्तीत्यर्थं ॥ ८॥ चेङ्कट० आवर्तयन्ति तव रथस्य धुरम् अजा पूपन् । स त्वम् विश्वस्य अर्थिन सखा पुराजात अनपच्युत " इति ॥ ८ ॥ ७ अ॒स्माक॑मू॒र्जा रथे॑ पू॒पा अ॑विष्षु॒ माहि॑नः । भुव॒द्वाजा॑ना वृध इ॒मं न॑ः शृ॒णव॒द्धव॑म् ॥९॥ अ॒स्माक॑म् 1 ऊ॒र्जा । रथ॑म् ॥ पू॒पा । अ॒वि॒ष्टु । माहि॑न । भुव॑त् 1 वाजा॑नाम् । वृ॒ध । इ॒मम् । न । शृ॒णत् । हवं॑म् ।। ९ । उद्गीथ० अस्माकम् स्वभूतम् रयम् रहिवार देवानू' प्रति परिसमाप्तिं वाग तार यज्ञम् इविधांन- शक्टयो क स्वबलेनान्नेन रसेन वा हविरारयेन लब्धव्यत्वेन भोत्तव्यदन निमित्त भूतेन पूपा अविष्टु अवनु रक्षतु माहिन महान् । भुवत् भवतु च वाजानाम् अनानाम् पृघ वर्धयिता । तदर्थ इमम् न अस्माकम् शृणवत् शृणोतु हवम् आह्वानम् ॥ ९ ॥ अधाना वर्धक " | इमम् अस्माक पेङ्कट० अस्माकम् असे रथम् पूपा रक्षतु महान् भवतु शृणातु इयम् इति ॥ ९ ॥ १-१ मारित वि ↑ *श्य विभ ५ ८ नाहित ि गुध ९ " इति सप्तमाटके सप्तमाध्याये चतुर्दशो वर्ग १९ ॥ २२. नास्ति वि स भ धोनू वि. दे भूको ६ "ति गूको १० नाहित वि. देवा ि ३. यत्नेन भूको ४०४ नास्ति वि ●भनव विथ, अपस्युत वि चैन विभ १२१९ मास्ति