पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३० ऋग्वेदे सभाध्ये [ अ ७, अ ७, व १६. २ अयं सर्वस्य स्वामी अपश्यम् परया प्रीत्या पश्यामि । सहगोपा प्रजापालकप्रजापतिना सहिता चरन्ती मद्दृष्टिपतियवाद्यस भक्षयन्ती मया परया मीत्या दृश्यमानाथ गोसज्ञा प्रजा आह्वातव्या | मत्परिचर्याय समर्पितत्वात् जीवितस्य, मामेवेश्वरम् आराधयन्तीत्यर्थ । मजापठि कियदपि स्तुतिज्ञात इविजतञ्च पति भासु प्रजासु स्थित स्वपति भात्मीय छन्दयाते कामयते । प्रार्थनया चात्र तत्पूर्वको लाभो लक्ष्यते । अतिस्तोक लभत इत्यर्थ ॥ ८ ॥ १ वेङ्कट० गाव मदीयम् यवम् विमुक्ता शम्रो ' स्वभूता अक्षन् । अहम् ता 'पश्यामि गोपसहिता या" वरात रणेन शत्रूणा ह्वातव्या सहाया। तत्र प्रविष्ट माम् अभित सम् आयन्ति 1 तदानीम् आसु गवाम् स्वपति स्वामी मच्छन्नु कियत् छन्दयात किञ्चिदपि इच्छति ॥ बलवान् भयमाजगाम इति गोष्वाशा विसृजति ॥ ८ ॥ स यद्वयँ यत्र॒साो जना॑नाम॒हं य॒वाद॑ उ॒र्वने॑ अ॒न्तः । अवा॑ यु॒क्तऽयस॒तार॑मिच्छादयो अयु॑क्तं युनजद्वष॒न्वान् ॥ ९॥ सम् । यत् । वय॑न् । यव॒स॒ऽअद॑ । जना॑नाम् । अ॒हम् । यत्र॒ऽअद॑ उ॒रु॒ऽअने॑ । अ॒न्तरि॑ति॑ 1 अत्र॑ । युक्त । अ॒त्र॒ऽसा॒तार॑म् । इच्छात् । अथो॒ इति॑ । अयु॑क्तम् । युनजत् । च॒न्वान् ॥ ९ ॥ उद्गीथ० पुरुष एवेद सर्वम् (ऋ१०,९०, ), 'सर्व सचिर ब्रह्म ( छाउ ३१४, १ ) इत्यादि- वचनात् कारणात्मन सर्वात्मकत्वात् अद्दमेव सम्यग्ज्ञानयोगात कारणात्मरूपेण सर्वात्मको भूत्वा सर्वमन्न * स्थावरजङ्गमलक्षण यद्यद् द्विपाच्चतुष्पादादिकञ्च सर्वमुत्पादयामि इति कारणात्म रूपणात्मानमिन्द्र स्तौति । जनानाम् सत्रमाणिनाम् यत् क्षत्तव्य यवस यवाद्यशञ्च तस्य सर्वस्य यवसस्य यवाद्यवस्य च वयम् एव सम्यगत्तार द्विपदचतुष्पदादिना" कार्यरूपेण स्थितोऽहमेव कारणरूपेण स्थित्वा सर्वस्य पवादिकानस्याऽत्ताक स्थित सन् भत्ता त्वम् । उच्यत - उम अज्र अत उरु विस्तारे ' । 'अज गतिक्षेपणयो' भन्तरिति च मध्यवचन १५ विस्तीर्णस्य जङ्गमस्य जगतो मध्य स्थित सन् अत्तास्मीत्यर्थं 'अनेक्ज मससिद्धस्ततो याति पर्स गतिम् ( मा ६, ४५) इति वचनाद् मोक्षस्य दुष्प्रापत्वाद् अत्र अस्मिन्नेव जन्मनि अवसा तारम् ससारान्तस्य कतीर मोक्ष गमयितार मामय इच्छात् भाराधयितुम् इच्छति । क । युक्त यागी | योगीन्द्र एव ससारसागरादुद्धत मान्य इति परया भक्त्या योऽयमाराधयति चागेन, तमहमस्मिन्नव जन्मनि ससाराद् मोचयामीत्यर्थ । अयो अपि घ अयुतम् अयोगिनम् मोधयामीत्यर्थं, यवन्वान् युनजन् उरामस्य स्थाने प्रथमोऽयम् | युनज्म्यात्मना, समाराइ सम्भनन्, भद्द यदि कामयेयमित्यर्थ ॥ ९ ॥ अवश्य मूफो २ प्रजायावन दि प्रजाचापन म वि' म', ५. प्रनिवस्य मूको ३ मामुको ४थ मभिवाव मुका ६ बात्र मूको ७ वयम् मूको ८. शत्रो मुको ९ सामू 30 21 [[[१०] १. "तायने वि अ', 'तायये वि भदित मूको १३ सानि भूको, १४ विवि म १५१५. शिला वि. १६ दानां मूको १७ विम्वारेण शि. १८ समिष्यत्र म्फो १९ जनम्यग मूको २० योगिने वि. १२ पर्यातमूको २१ उक्तपस्य मूको