पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २७ मे १३ ] दशमे मण्डलम् ३३३३ । अन्तर इति अस्मिार्थे कियतीति' दृष्टम् । सम्प्रीता स्तोतव्येन वरणीयेन तेन सा इयम् अवधूः सुरूपा यदा भजनीया भवति, तदा सा स्वयम् एव आत्मनः मित्रम् पतिं भजते भने- कम्मिन् अपि अने अन्यस्मिन् स्थित तं सर्वम् अपहाय ॥ १२ ॥ प॒त्तो ज॑गार प्र॒त्यश्च॑मत्ति श॒र्णा शिर॒ प्रति॑ दधौ वरू॑थम् । आसन ऊ॒र्ध्वामु॒पति॑ क्षिणाति॒ न्य॑त॒नाम॑न्वे॑ति॒ भूमि॑म् ॥ १३ ॥ प॒त्तः । ज॒गर॒ । प्र॒त्यञ्च॑म् । अ॒त्ति॒ । श॒र्ष्णा [ शिर॑ः । प्रति॑ । द॒ध॒ौ । वरू॑यम् । आसी॑नः । ऊ॒र्ध्वाम् । उ॒परि॑ । क्षि॑णा॒ाति॒ | न्य॑ड् । उ॒त्त॒ानाम् । अनु॑ । ए॒ति॒ | भूमि॑म् ॥ १३ ॥ उद्गीथ० अनया वसुः * स्तोतोन्द्रम् । अत्र सामर्थ्याद् उदकनिर्देशप्रति निर्देशार्थी द्वितीयान्तौ यतच्छन्दा- वध्याहायौँ । यदुदकं भौमरसलक्षण मण्डले सम्मृतं परिपक्वं वा GH: पादैः रइम्याख्यैः जगार जिगतिर्गिरतिकमां वा गृह्णातिकर्मा' वा ( तु. या ६, ८ ) | पृथिवीतो मध्यस्यानम् इन्द्रं प्रति निगिरति गृह्णाति वाऽऽदित्य, तदुदम् इन्द्रः प्रत्यञ्चम् आत्मानं प्रत्यच्चितं गतम् अत्ति भक्षयति उपयुङ्क्ते स्वीकरोतीत्यर्थः । स्वीकृत्य च शोष्ण अन्तरिक्षलोकस्य शिरोभूतेन विद्युदात्मना स्थित्वा पृथिवीनिवासिनो लोकस्य शिरः प्रति दयौ निदधानि प्रतिक्षिपति वस्थम् वरणीयं वृथ्युदकम् । न केवलं शिरः प्रतिनिधाति । किं सर्हि आसीनः उपविष्टः । छ । उपसि उपस्थे (तु. या ६, ६ ) स्वसमीपस्थाने इन्तरिशे ऊर्ध्वाम् अपि वृष्टिम् क्षिणाति 'क्षि हिंसा- याम्'। हिनस्ति क्षिपसीत्यर्थः । किञ्च न्यद् नीचैरञ्चितः सन्" वाय्वात्मना तिर्यग्ग्गतिः सन्नित्यर्थः, उत्तानाम् अनु एति भानुपूव्र्येण गच्छत्ति भूमिम् । अथवा "तेनेन्द्रेण उत्क्षिसञ्च" सत् सद् वृष्टयुदकं न्यड् लिङ्गव्यत्ययोऽत्र कर्तव्यः । "ज्यकू भीचैरचितं सत्" उचानामन्वेति पथाभ निम्नामन्वेति अनुगच्छति भूमिम् । अथवा मादित्यात्मना इन्द्रः स्तूयते तदंशावाद् आदित्यस्य परम्याख्यैः भीमरस- लक्षणमुदकं गिरति गृह्णाति वाऽऽदित्यः गृहीत्वा च प्रत्यक्षमात्मानं प्रतिगतम् कति भक्षयति स्वीकरोति मण्डले स्थापयतीत्यर्थ. । अवस्थाप्य च परिपक: सन् वर्षासु BIसासु शीष्णां शिरस्थानीयॆन रश्मिजालेन सर्वलोकस्य शिरः प्रति दधौ दधाति क्षिपतीत्यर्थः । वस्थम् परणीयं वृष्टयुदकम् । किञ्च आसीन उपरिष्टः । छ । उपस उपस्थे ( सु. या ६, ६ ) स्वसमी पस्थाने मण्डले दिवि था ऊर्ध्वाम् स्वदीसिं रश्मिजाल लक्षणां क्षिणाति हिनस्ति आलोककरणाय व्यामोतीत्यर्थः । किन्ध व्य रश्मिजालरूपेण नीवर, यता गन्ता मन् उत्तानां भूमिमन्नेति अनुगच्छति तियंगूर्ध्वम सर्वरइिमजालेनाssलोककरणाय व्यामोतीत्यर्थः ॥ १३ ॥ पेट० तः हिरति । अपि ध प्रलसम् अभिमुस १९"ऊर्ध्वरसम्" अति भारमीन 1. नारित वि स मूको ४, बामुक भूको. ५. मूवो. ८ नारित मूको मुको. १५.१५. कबरसम्र कर २ विरय विस'. ३.३. माहिन वि. नास्ति विभ. 7 दिने मारण्याविअ ययोध्या त्रिगृह्णति मूरो. ७. विवीपतिः ९. समुद्रगुफो. ११० ठिका ११-११ १२.१२. म्यद् मीरको १३. को १४. उदयम् वि.