पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३३४ ऋग्वदे सभाष्ये [ अ ७, अ ७ व १७. शीर्णा तेजसाम् अग्रेण तस्याः शिर प्रति सन्धते वरणीयम् । आदित्यमण्डले आसौन कश्चिद् ऊर्ध्व ' तिष्ठति, कश्चिद् उपस्थ स्पृशति, कश्चिद् रश्मिभि व्यह् उत्तानाम् भूमिम् अनु गच्छति इति । पूर्वयो मचो अनयो उत्तरम् उक्तम् इति ॥ १३ ॥ बृ॒हन॑च्छ॒ायो अ॑पल॒ाशो अनी॑ त॒स्थौ माता विषि॑तो अत्ति॒ गर्भैः । अ॒न्यस्या॑ व॒त्स रि॑ह॒ती मि॑माय॒ कया॑ भुवा नि द॑धे धे॒नुरूच॑ः ॥ १४ ॥ बृहन् | अच्छाय । अपलाश । अ । त॒स्थौ । मा॒ता । विऽसि॑त । अत्ति | गर्ने । अ॒न्यस्या॑ । ब॒त्स॒म् । रि॒ह । मि॒मा॒ाय | कथा॑ । भू॒त्रा | नि । धे॒ । धे॒नुः । ऊध॑ ॥ १४ ॥ उद्गीथ० विद्युदात्मनेन्द्र स्तूयते । बृहन् महावियुवृक्षरूप इन्द्र अच्छाय तमोवर्जित इत्यर्थ अपलाश पर्णरहितश्च । अथवा अपलाश पराशदनयर्जित इत्यर्थ । अर्वा अर्ता सर्वग्रगामी चेत्यर्थ, तस्थौ तिष्ठति विषित विमुक्त · मेघस्य गर्भभूतश्च । इत्यर्थ माता बृष्टिप्रदानद्वारण सर्वस्य जगतो निर्माता च अत्ति भक्षयति च हवींषि । डायचाउदनेन विनाशो रक्ष्यत । दुष्कृतो विनाशयति । गर्भ ९ अनथना गरिता घा1 किञ्च अन्यस्या अदित्यारयाया देवमातु "वत्सम् अपत्यमिन्द्र विद्युन्मयम् रिहती आस्वादयन्ती उपजीवयन्ती वर्धयन्ती पूजयन्ती स्तुवती" वा मिमाय निमिमीत्ते वर्षासु मेघजाति । क्या भुवा "केनापि भावनाभिप्रायेण भक्त्या भयेन चेत्यर्थ निदधे स्वोदरे निद्धाति व धेनु 'धनुर्धयतेर्वा धिनतेर्वा ( या ११,४२ ) । सर्वस्य दृष्टयुदक पाययित्रो बृष्टयुदूकेन प्रीणयित्री वैत्यर्थ । ऊध उदकाधारत्वात् उदकस्थानीयम् इन्द्र विद्युपम् । अथवा आदित्यात्मनन्द्र स्तूयते तदशत्वाद् आादित्यस्य । तमोरहित इत्यर्थ पराशदनरहितश्चेत्यर्थ बृहन् महान् "श्रादित्यो "अपराश पर्णर हितश्च १७ । अथवा 1 अर्वा अर्ता सर्वनगामी धुलोक- तिष्ठति च । कथम् । विपित विमुक्त निरालम्बन इत्यर्थ । वृष्टिद्वारण | अति भक्षयति च हवीपि । अथवाऽदनेनाथ विनाशयतीत्यर्थं । गर्भभूतश्च दिव त्रैलोक्यान्तवर्तित्वात् । माला निर्माता च सूर्यस्य विनाशो रक्ष्यते । दुतो अथवा २९५ गर्भो गृभगृणात्यर्थे । गिरत्यनथनिति या' ( या १०, २३ ) | औमान् रमान् रश्मिभि गृणाति गिरति बस्यर्थ | किन्च अन्यस्या देवमातुरदित वत्सम् अपत्यम् आदित्य विहन्ती आस्वादयन्ती उपजीवयन्ती स्तुवती वा सिमाय निर्मिमीते, पूर्वस्या दिश्यहन्यहनि उत्पादयन्तीत्यर्थ । कया भुवा केनापि भावेन भक्त्या भयाद्वेत्यर्थ । नि दधे स्वोदरे अच्छाय छायारहित पराशदनात् । छायारहित विनाशरहित निरालम्बन वृक्ष पलाश गामी वैत्यर्थ, तस्थौ , 1. वां मूको २. न्ति मूको, ३ कानिंद मूको नि. 6 वर्जित अ भूको १० मधम्य वि९ मध्यस्य वि, मध्यमस्या श्री मुका १३मूको १६ १६ "स्व विभ १०१७ वि भ १० मयेरेत्य विभ. ४३ अधिगच्छति वि' अ', अनुगच्छति ७७. महार को ● विनाश करे. ● विभाग 19-19 व ५° वि, बाप विभ १२-१२ १४१४ केनाविभावाभि भूको १५ अथवाशो वर्ण विका १८-१८ परागमन विभ २१२१ गभ गृहम्को २०. गृह्णाति मूक २३ रतुवनी मूको. उन्यथा विभा १९