पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८८३ ] दशम मण्डलम् स । रोरु॑वत् । नृ॒षभ । ति॒ग्मऽव॑ङ्ग । वर्षीमि॑न् । त॒स्यै॒ । वरि॑मन् । आ । पृथि॒न्या । विश्वे॑षु । ए॒न॒म् । पृ॒जने॑षु । पा॒मि॒ । य । मे॒ । क॒क्षी इति॑ । सु॒त॒ऽसो॑म । पृ॒णाति॑ ॥ २ ॥ उद्गीथ स यजमान रोरुवत् अस्य रुवन् ऋग्यजुस्सामलक्षण शब्द कुर्वन्नित्यर्थ । यथा गोप' तीक्ष्णशृद्ध दुर्पितो रुवन् नर्दन् वृषभ तिग्मगृह । लुप्तोपममेतत् । तिष्ठति एवम् । अथवा उपमार्थीयशब्दाभावादेतत्पदद्वय यज्ञद्वारेणेति । तिमद्ध किमिर । यनमानविशेषणम् । वृषभो वर्षिता उरमाइशृङ्ग ‘तम्मम् तनरुत्माहर्मण ( या १०, ६ ) । सस्ट तर्हिचग्गणैर्वा वर्ष्मन् वर्षिणि मृदुतरे महति । कस्मिन् । सामर्थ्याद् यज्ञे सोमयागरक्षणे । वरिमन् वरिमणि विस्तीर्ण उत्तरे वेदिस्थाने पृथिव्या अवयवभूते आ तस्थौ मर्यादया तिष्ठति | मत्प्रसादात् सवत्सरे सोमयाजी ईदग्भवतीत्यर्थं । किञ्च विश्वेषु सर्वेषु समामेव्यापत्सु यनमान मे ममेन्द्रस्य वभूतो कुक्षो पामि रक्षामि एनम् यजमानम् कीदृशम् । य मुतसोम कृतसोमाभिषव सन् पृणाात सोमेन पूरयति ॥ २ ॥ वेङ्कट स इन्द्र शब्दायमान वर्मन् शब्द उच्चतवचन कुक्षी मुतसोम • पूरयति तस्थौ” इत्युत्तमपुरुष ॥ - ॥ वर्पिता तीक्ष्णरश्मि स्थिरवचनो वा इति मन्यमान । , , अवि॑णा॒ा ते म॒न्दिन॑ इन्द्र॒ तूपा॑न्त्सु॒न्वन्ति॒ सोमा॒ान् पिच॑सि॒ त्यमे॑पाम् । पच॑न्ति ते वृष॒भाँ अत्स॒ तेषो॑ पृ॑क्षेण॒ यन्म॑घवन् हुयमा॑नः ॥ ३ ॥ अवि॑णा । ते॒ । म॒न्दिन॑ । इ॒न्द्र॒ । तूया॑न् । सु॒म्वन्ति । सोमा॑न् । पिव॑सि । त्वम् । ए॒ष॒म् । पच॑न्ति । ते॒ । घृ॒ष॒मान् । असि॑ । तेया॑म् । पृ॒क्षैण॑ । यत् । म॒ष॒र॒न्। हु॒यमा॑न ॥ ३ ॥ ३३४५ वर्ष्मन् तिष्ठति विस्तीण स्थान अन्तरिक्षस्य | सर्वेषु एनम् उपद्रवेषु रक्षामि, य मे यदा स्थितिमद् इन्द्रवचनम् तदानोम् उद्गीथ० अद्रिणा अभिषवप्रावणा ते तवेन्द्रस्य मन्दिन स्तुत्यस्यार्थाय हे इद्र तूयान् क्षिप्रान् अविलम्वितान् कर्मचैगुण्यननितेन प्रायश्चित्तेनाऽनतरितान् दशापवित्राद्धोमपावादा "क्षिमप्रक्षारिण भवस्याऽभिपुण्वन्ति ययनमाना, तेषाम् एषाम् इत्यर्थ मोमान् सुन्वति परया अस्मदादीना स्वभूतान् सोमान् पिबसि लम्, नतरेपाम् । य च यजमाना त स्वदर्थ पाया भक्तया पचन्ति वृषभान् सपइ स्वभूतान् वृषभान् हविर्भूतान् अता भक्षयसि स्वम्, नेतरेषाम् । कदा पियसि अत्सि उच्यते यत् यदा हे मघवन् वृक्षण कान होतम्यस्वन निमित्तभूतेन हूयमान भूतले आहूतो भवसि स्त्रम्, सत्ययं ॥ १ ॥ ३ २ तिग्मनजस्क विस 2. गौर विभ (वि) मुगुको ५५ वरिवगिएनर (दि) विनित १०. 'म वि' भ' 'मन् वि ८. रे गुफो ९ वर्ष मूको १२१० रियो दि "रियो वे निका. १३ तेऽर्बन विभ. ०४१८ अ ४ श्री मुको ६ निठामि जि ● छैन वि भ. 11 सम् वि 'मित्र'. १४ ६० पे मूको.