पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३५२ ऋग्वेदे सभाष्ये [ अ ७, अ ७, व २२. उद्गीथ० यच्छन्दसम्बन्धाद् द्वितीये पादे आरम्भः'। ये यजमाना अस्मदादयः अस्य तवेन्द्रस्य वामम् सोमपानेच्छाम् ग्मन् गमिरत्र शुद्धोऽपि विपूर्वी द्रष्टव्यः, भन्तणतण्यर्थश्च द्रष्टव्यः | विगमयन्ति प्रभूतसोमप्रदानेनापनयन्ति । किमिव । जनिधाः इव जनीनां जायानां सम्भोगकाले शय्यासु धारयितारः पतयो यथा प्रभूतसम्भोगप्रदानेन मैथुनेच्छाम् अपनयन्ति एवम् । गिरः च स्तुती पूर्वी: अनादिकालप्रवृत्ता. 'अन्नैः पुरोडाशायवैः सह ये नरः मनुष्याः अस्मदादयो यजमाना ते तुभ्यमिन्द्राय प्रतिशिक्षन्ति प्रतिकालं ददति तान् सर्वान् अस्मदादीनू यजमानान् है इन्द्र | तुविजात ! बहुभूत ! 'रूपंरूप प्रतिरूपो चभूव' ( ऋ ६,४७,१८ ) इति वचनात सर्वात्मक ! त्वम् प्र ईरय प्रगमय पारम् संसारस्थान्त गन्तारं प्रगमय किमिव सूर: अर्थम् न यथा सूर्यः अर्धमत्तीरं संसारस्यान्तं गन्तारं योगिनम् अनुगृह्णन् अपवर्ग गमयति, एवम् । गतोऽयमर्थ उक्त एव उपनिषत्सु – 'सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो हाव्ययात्मा' दृष्टान्त- - ( मुंउ १,१५ ) इत्येवमाद्यासु ॥ ५ ॥ वेङ्कट० गमय पारम् तेषां मामू, यथा सूर्यो.. धिक गन्तव्यं देशं गमयति । अस्य ये मम अभिलापम् प्रजापश्चादयः गच्छन्ति, यथा जायानां धर्तारो युवानः ताः आ गच्छन्ति । तद्वत् स्तुती च ये ते बहुजनन ! बही: मनुष्याः इन्द्र ! प्रतिप्रयच्छन्ति हविर्भिः सद, तांश्च पारं गमय इति ॥ ५ ॥ " इति सप्तमाष्टके सप्तमाध्याये द्वात्रिंशोवर्गः ॥ ...... मात्रे॒ नु ते॒ सु॒मि॑ते॒ इन्द्र पूर्वी द्यौर्मज्मना॑ पृथि॒वी काव्ये॑न । चरा॑य ते घृ॒तव॑न्तः सु॒तास॒ स्वाम॑न् भवन्तु पी॒तये॒ मधु॑नि ॥ ६ ॥ मात्रे॒ इति॑ । नु । ते॒ । स॒मि॑ते॒ इति॒ सु॒ऽमि॑ते । इ॒न्द्र॒ । पूर्वी इति॑ । द्यौः । म॒ज्मनः॑। पृ॑थि॒त्री । काव्ये॑न । चरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तास॑ । स्वाम॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मभू॑नि ॥ ६ ॥ 1 उद्दीध० माने सर्वस्य निर्मान्यौ द्यावापृथिव्यौ पूर्वी अनादिकालप्रवृत्ते हे इन्द्र | ते तय स्वभूते नु क्षिप्रम् सुमिते सुनिर्मित्ते केम मम स्वभूते क्षिमं सुमिते । उच्यते – यौः मज्मना बलेन, पृथिवो काव्येन कविकर्मणा मेधाविचेष्टितेन प्रज्ञयेत्यर्थ । यस्मादीदृशेन महस्वेन युक्तः स्वम्, तस्मात् वराय श्रेष्ठाय ते तुभ्यमिन्द्राय घृतवन्तः अभिमुखं त्वां प्रति क्षरणवन्तो दोसिमन्तो वा संस्कृतत्वादाज्यसंयुक्ता वा सुनास अमिपुताः सोमा स्वाझन् स्वशब्द आत्मवचनः । अभैरपद्मनाम" देगनों स्वमन्न हविभौगलक्षणं यस्मिन् "स स्वाना" यज्ञः तस्मिन् स्वानि ॥ यज्ञे | अथवा स्वादुशब्दस्य उकारलोपो द्रष्टव्य | स्वादुमनि मृष्टाने यज्ञे अस्मदीये १४ भवन्तु अस्माभित्ता: । किमर्थम् | पीतये पानाय | मधूनि मधुररसान्यज्ञानि अपि हवींपि भदनाय दत्तानि भवन्तु ॥ ६ ॥ 9. आरम्ने वि७३ अ. २. पूवो भूको. ३-३ 'डाशोनं मूको ५. विधिक नि. ६. प्रगष्टन्ति वि अ. १. समूचे मूको. 10. स्वामिन् मूहो. (१३. लक्ष्मनि विमः स्पानि वि. दु. १७. भरतः भूको 9. १. ४. तुन्य विप्राय विभ. ८ स्वभूडी वि स्वभूना वि. अ. १२-१२ वि स्वस्वाचा वि १५१५ भवन्दमला' मूको. १६. अना ७-७. नास्ति मूको. मेस्यमूको नि मूको.