पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2348 महाडाजस्थमा At STR परानुपाि ० सांगिड:३६मपन् मेनाः | भुमति दम दयं हवन्द्र य चोदयगि इति म 'निसमा समाध्या प्रयोरिंगो धर्म ॥ [ ]] प्रदे॑व॒त्रा ब्रह्म॑णं गा॒ष म॒हीं मि॒त्रस्य॒ बरु॑णस्य वा॒मं करावण माद्या देवता । विष्टुप् छन् मन॑ोन प्रयु॑क्ति । सुबूषितम् ॥ १ ॥ प्र । दे॒त्र॒ऽत्रा । मन्म॑गे । गा॒तुः । ए॒तु ॥ अ॒वः | अर्छ । गर्नसः । न । प्रऽयु॑क्ति । म॒ह्वीम् । मि॒त्रस्य॑ । यरु॑णस्य । श्रामिम | पृषऽमर्थ | ध । मृऽयुक्तिम् ॥ १ ॥ उद्दीध० उत्तरं सूहम् ' या' इति पदार्थम् अकवयो ददर्श उपसर्ग पुतिना सम्बध्यते। देवश्रा इति अधिशेषणम् । इति तृतीयायें धनुर्थी गानुः इति सोम उच्यते गुणवृत्या स्तुतिक्षणेन हनुमान मि क्षेत्र 1 गातुः देवान् अपो वा प्रति गमनशीलः सोमः 4 एतु' मगच्छतु । देवा देवी: अपः 'अभि भानुम् । कप्येव वेगेन प्रगच्छतु । मनगः न ममस इन प्रयुक्ति प्रयुक्तया वससीवर्येक्रधनालक्षणाः अच्छ सोमे स्वमति दे दीपकमरमन! अध्य! प्रयोगेश वेगेनेत्यर्थः । अथ प्रतिगत घ या महीन धासिम् महदनं सोमलक्षणम् मित्रस्य चहणश्य भुमयगे विस्तीर्णजवाय महागतेरिन्द्रस्य चार्यायेत्यर्थं रीरध संसाधय संस्कुर , दानयोग्ध युद्ध स्तुतिं च || १ || एमृतिम् सुद्ध दोपैचिवर्जितां येट० कत्रप पेस्टषः प्र गच्छतु देवा मध्ये अक्षणे मदते देवाय स्तुतिः | J सदेवाऽऽद्द -- अप: अभि गच्छतु स्तुतिः " शीघ्रम् यथा गनराः प्रयोग उद्योग." मद्दतीम् मित्रावरुणयोः धारयित्रीम् अहोरात्रयोः स्तोतुः अमरणहेतुम् स्तुतिम् ॥ १ ॥ उस्लेगाथ प्रक्षणे स्तोतः ! संसाधय अध्व॑र्यवो ह॒विष्म॑न्तो॒ हि भूताच्छ्राप इ॑तोश॒तीरु॑शन्तः । अय॒ याॲष्टि॑ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमूमि॑म॒द्या सु॑दस्ताः ॥ २ ॥ 2. इन्द्र वि ६६. राम विभ. १०. न्यु वि. अ. निभ [ 51,84,11) २. स मूको. ७.७, "गेनार्ग' वि", "नावम' विभ. ३-३. नास्ति मूको. ः अ १२. ती यि अ ४. अविशे० मूको ५-५ मे मूको. ८. मास्ति मूको. ९. अपः मूको. १३. 'ये वि. अ. १४. करण