पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ ७, व २५ अप्सघातम् देवमादनम् इन्द्रादिदेवाना सोमेन सह मिश्रीभूय सर्पयितारम् प्र हिणोता प्रगमयत अस्मद्यश प्रत्यहूगभावाय प्रस्थापयत यूय है आप 1 ॥ ७ ॥ ३३५८ वेङ्कट० य युष्मभ्यम् मेघेन परिवृताभ्य अकरोत् निर्गमनमार्गम्, य घ युष्मान् महत्या यह्महत्याया अमुन् । 'युवं सियूँरभिशस्तरयात्' ( ऐमा २,९ ) इत्युत्तम् | तस्मै इन्द्राय मधुमत्तम् ऊर्मिम् देवस्य इन्द्रस्य मादनम् प्र गमयत हे आप | ॥७॥ अभिशस्त प्रास्मै॑ हिनोत॒ मधु॑मन्तमूर्मिं गर्यो यो च॑ः सिन्धवो॒ मध्य॒ उत्सः॑ । घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्पापो॑ रेवतीः शृणुता हवै मे ॥ ८ ॥ न । अ॒स्मै॒ । हि॒नोत॒ । मधु॑ऽमन्तम् । ऊर्मिम् । गर्भं । य ॥ च॒ | पि॒न्ध्व॒ | मध्वं॑ । उ । घृ॒तऽप॑ष्ठम् । ई॒डथ॑म् । अ॒ध॒रेषु॑ | आप॑ | रे॒वी | शृ॒णु॒त । हव॑म् । मे॒ ॥ ८ ॥ उद्गीथ० यच्छन्दसम्बन्धाद् द्वितीयः पाद पूर्व व्यास्पेय | गर्भ सार यः च युष्मा स्वभूत हे सिधव 1 स्पन्दनशीला | मध्व मधुन मिटरसस्य उत्स उत्स्यन्दन " उत्सप्तो । यच्छब्दसम्बन्धात् ‘तच्छन्द्रोऽध्याहार्य । त गर्भम् मधुमत्तम् मधुस्वादोपेतम् ऊर्मिम् अप्सडघातम् धृतपृष्टम् घृतेनाज्येन स्पृष्टम् ईडयम् स्तुत्यम् अध्वरपु यज्ञेषु ईदृश सार युरमत्सम्बन्धिनम् अस्मे अस्यन्द्रस्यार्थाय प्र हिनीत प्रगमयत प्रस्थापयत अस्मद्यश प्रत्यङ्गभावाय हे आप | रेवती । अस्मभ्य युष्माभि दातव्यधनेन दृष्टाऽदृष्टफ्ररक्षणेन तद्वस्य । शृणुत हवम् आह्वानचचनमेत द्वित्यर्थ मे मम स्वभूतम् ॥ ८ ॥ , चेङ्कट० प्र हिणुत इन्द्राय अस्तै मधुमन्तम् ऊर्मिम् । गर्भभूत य युष्माकम् सिधव | उदकस्य उत्सभूत , तम् उदकपृष्ठम् स्तोतव्यम् यज्ञेषु", कुरुत इति शेप हे आप | पशु शृणुत हवम् मदीयम् । यहा गर्भ "य व मधुररसस्य उत्स स्तोतव्यम् ऊर्मिम् म हिणुत इति ॥ ८ ॥ 1 तम् उदकपृष्ठम् अध्वरेपु तं सिन्धवो मत्स॒रमि॑न्द्र॒पान॑मूर्मिं प्रदे॑त॒ य उ॒भे इय॑र्ति । मद॒च्युत॑मौश॒ानं॑ न॑भा॒ाजा परि नि॒तन्तु वि॒चर॑न्त॒मुत्स॑म् ।। ९ ।। तम् । मि॒न्धव॒ । मृ॒त्सरम् । इन्द्र॒ऽपान॑म् । ऊ॒र्मम् । प्र | हे॒त॒ । य । उभे इति॑ । इय॑ति॑ि । म॒द॒ऽच्युत॑म् । अ॒शा॒नम् । न॒ ऽजाम् । परि॑ । त्रि॒ऽतन्तु॑म् | नि॒ऽचर॑न्तम् | उत्स॑म् ॥ ९ ॥ उद्गीथ० हे सिधव | स्यन्दनशीला आप ! य उभे दृष्टाऽदृष्टफल स्मभ्य दातुम् इयर्ति १ नास्ति मूको २ शुब्नात्रि युनाक अ द्वितथे पादे मूको ६ ९ नास्ति मूको ९३ 'इष्ट वि ॠष्ट मेघस्य अ 1 ५५ मास्मे हिनो ३९०दमम्बधाइ पिता विभ ८८ गर्भ मूको १२ उद्द्भुत ि वि अ ३ महामा नि भ उत्स्यन्दिन मूको ७ १०. दानन मूको १४ यज्ञे वि अ ४°स्से मूको. उसिपिता वि७३, उत्स १३ इद्र वि st १५१५ दयो म