पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ ७, अ ७ व २६. हि॒नोता॑ नो अध्व॒रं दे॑वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना॑नाम् । ऋ॒तस्य॒ योगे॒ वि ८ष॑ध्व॒मू: परी॑र्भूतना॒स्मभ्य॑मापः ॥ ११ ॥ हि॒नोति॑ । न॒ । अ॒ध्व॒रम् । दे॒व॒ऽय॒ज्या । हि॒नोत॑ । ब्रह्म॑ । स॒नये॑ । धना॑नाम् । ऋ॒तस्य॑ । योमे॑ । नि । स्य॒ध॒म् । ऊध॑ः । श्रृष्टी । भू॒त॒न॒ । अ॒स्मभ्य॑म् । आ॒प॒• ॥ ११ ॥ उद्गीथ हिनोत समाप्तिं गमयत वर्धयत वा नः अस्माकम् अध्वरम् यज्ञम् देवयज्या देवयज्यायै देवयागार्थमित्यर्थ | हिनोत गमयत च परिसमाप्तिम् वर्धयत या ब्रह्म स्तुत्याख्यम् सनये लाभाय धनानाम् दृष्टाऽदृष्टपल माझ्यर्थमित्यर्थ । कि ऋतस्य यशस्य योगे सम्बन्धे वर्तते यदिदम् ऊध अघ स्थानीयम् अधिपवणचर्म तदेतत् प्रति विस्यध्वम् विमुञ्चतात्मानम्, सोम- रसेन सह मिश्रीभूतेन रसेन पूरयतैतदित्यर्थ अथवा अनुहुद्भ्या युज्यत इति योगो इविधांनशकटम् । सामीपिकं चेदमधिकरणम्, 'गङ्गाया गावश्चरन्ति' इति यथा । यज्ञस्य सर्वस्य हविधीनशकटे सामीपिकाधिकरगभूते यदिदम् ऊध स्थानीयम् अधिपवणचर्म तदेतत् प्रति विमुञ्चतात्मानमित्यादि पूर्ववयोज्यम् । एतच कुवैत्य श्रुष्टीवरी सुसवत्य मुखकर्य भूतन भवत यूयम् अस्मभ्यम् हे आप 1 ॥ ११ ॥ . ३३६० चेङ्कट० प्रेरयत लस्माकम् यज्ञम् देवयागार्थम् । अप्सु हि यज्ञ * प्रितः । तदेवाऽऽ६ – प्रेरयत कर्म राभाय धनानाम् । यज्ञेन युक्ता यूयम् आरमीयम् ऊध दि स्यध्वम् सुखवरय अस्मभ्यम् हे आप | ॥ ११ ॥ 2 भक्त आपो॑ रेवती॒ः क्षय॑या॒ा हि वस्व॒ क्रतु॑ च भ॒द्रं चि॑मृ॒थामृते॑ च । रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः सर॑स्वती तद् गृ॑ण॒ते वयो॑ धात् ॥ १२ ॥ । आप॑ । रे॒व॒तो॑॰ । क्षय॑थ । हि । वस्वं॑ । क्रतु॑म् | च॒ | भ॒द्रम् | वि॒भुथ | अ॒मृत॑म् | च। रा॒य । च॒ । स्थ । स॒ऽअ॒प॒त्यस्य॑ । प 1 सर॑स्वती । तत् | गृ॒ण॒ते । वये॑ । धा॒त् ॥ १२ ॥ उद्गीध० हे आप ! रेवती ! धनवत्यः ! क्षयर्थ ईशिध्वम् वस्व वसुनः धनस्य | ऋतुम् च कर्मच भद्रम् कल्याण सोमयागलक्षणम् निथ धारयध पुष्णीथ वा "अमृतम् अमरणधर्माणम्" इन्द्रादिदेवम् च । राय धनस्व चास्मदीयस्य । कोहशस | स्वपत्यस्य शोभनपुत्रसहितस्य" । पालयिभ्य स्थ भवथ यूयम् । तस्मात् कारणात् सरस्वती वाकू स्तुतिरक्षणा तत् चयः पदनम्" उत्कृष्ट तत् धात् ददातु गृणते स्तुरते मह्यम् ॥ १२ ॥ वेङ्कट० "हे आप 1 पशुमय । ईशिध्वे हि धनस्य कर्म च भजनीयम् धारयथ अमृतम् च । 1 या (६२२) व्याख्यातेयमृग् द्र. २ नास्ति वि ३ नास्ति मूको, ४. तदेव वि. ● रमेन हवि अ ६ यज्ञे वि. "ज्ञ मूको, ८. "यत्ये विभ', "ययौ थि'. १०-१०. अमृतवामरणवमर्ण मूको ११. पुत्रस्य सदि" भूको. १४-१४ नास्ति ि १५. "स्य च वि भ १२. तद° भुको, क्षयत वि १३ दधातु ७ Q