पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेदे सभाध्ये [ अ ७, अ, व १९. स्थापयत हे सोम्यासः | सोमसम्पादिनः ! अपाम् नप्सा देवेन सृष्टपधिकारिणा सह संविदानासः सम्मन्ग्रयमाणा 'एनाः ॥ १५ ॥ वेङ्कट० भागताः इमाः पशुमत्यः जीवधन्याः जीवन्तः सर्व एय धनाहां याम तथोक्ताः । हे अध्वर्यवः । ससायः | हाः सादयत । तदेवाऽऽह - घर्हिषि नि भत्तन हे सोमसम्पादिनः ! अपाम् नप्पा संवाद कुरंती. एताः ॥ १४ ॥ - आमन्ना उशतीदिरेदं न्य॑ध्व॒रे अ॑सदन् देव॒यन्तः । अध्व॑र्यवः सुनु॒तेन्द्रा॑य॒ सोम॒मदु वः सु॒श देवय॒ज्या ॥ १५ ॥ आ । अ॒ग्म॒न् । आप॑ः । उ॒श॒तीः । ब॒र्हिः । आ । इ॒दम् | नि | अरे । अन् । दे॒वऽयन्तः । अर्ध्वर्यः । सुनुत । इन्द्रय | सोम॑म् | अर्भूत् । ॐ इति॑ । व॒ः । सु॒ऽशका॑ । दे॒व॒ऽय॒ज्या ॥ १५ ॥ उद्गीथ आ अग्मन् आगतवत्यः आपः यसतीवर्येक धनाख्याः उशतीः कामयमानाः । किम् | बर्दि इदम् वेदिस्तरणम् । भागल "याः भध्वरे" यज्ञे भ नि असदन मर्यादया निषण्णा उपविष्टाः देवयन्तीः देवान् कामयमानाः सर्पयितुमिच्छय इत्यर्थः । एतज्ज्ञारवा हे अध्वर्मनः । मुनुत अभिपुणुत इन्द्राय इन्द्रार्थम् सोमम् । इदानीम् अर्पा प्रसादान् अभूत् भूवा संवृत्ता या युष्माकम् सुशका सुष्टु शकनीया मयतसाध्या देवयज्या सोमनेन्द्रादिदेवयाग इत्यर्थः ॥ १५ ॥ वेङ्कट० भागताः आपः कामयमाना. इदम् चर्हिः । भागवाथ नि असीदन् देवकामाः यज्ञे । हे अध्वर्यवः | सुनुत इन्द्राय सोमम् । आसीत् हि युष्माकम् कर्तुं सुशक्य. देवयशः ॥ १५ ॥ 'इति सप्तमाष्टके सप्तमाध्याये पड्विंशो वर्ग. 11 [ ३१ ] 'ऐलपः कवय ऋषिः । विश्वे देवा देवता । त्रिष्टुप् छन्दः । आ नो॑ दे॒वाना॒मुप॑ वे॒तु॒ शँस॒ो विश्वे॑भिस्तु॒रैरव॑से॒ यज॑त्रः । तेभि॑र्व॒यं सु॑प॒खायौ भवेम॒ तर॑न्तो॒ विश्वा॑ दुरि॒ता स्या॑म ॥ १ ॥ आ । नः॒ः । दे॒वाना॑म् । उप॑ । वे॒तु॒ ॥ शस॑ । विश्वे॑भि । तु॒रैः । अव॑से । यज॑त्रः । तेभि॑ः । व॒यम् । सु॒ऽस॒खाय॑ः । भुम॒ । तर॑न्तः । विश्व । दु॒ऽइ॒ता । स्या॒म॒ ॥ १ ॥ ११. नो मापः मूको. ५०५. बर्दिश्च गताश्च वि अ'. भूको. २-२. नास्ति वि. ३. विवि अ. ६. शक्या मूको. ७. "यज्ञाः वि' अ': 'घयाज्ञ वि. ४-४ याध्वरे मूको. ८-८. नास्ति