पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३२ मं १ ] दशमै मण्डलम् ३३६९ चेङ्कट० प्रनयति मम सुष्टु मम परा? सद्गच्उमानौ धूरो चिन्तयतः सचनाम् । अभि नयति ध मुष्ठ प्रसोदतः कन्यामदातुः वरान् अस्मदीयैः परैः । सेनते मानार्थ कुलम्, यदि सोममयम् धनम् सेवत इति ॥ १ ॥ अस्माकम् इन्द्रः उभयम् वन्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु च॑न्वन्तु वग्व॒नाँ अ॑रा॒धसः॑ ॥ २ ॥ वि । इ॒न्द्र॒ । य॒ासि॒ । दि॒व्यानि॑ । रोच॒ना । वि । पार्थि॑वानि । रज॑सा । पु॒रु॒ऽस्तु॒त॒ 1 ये । त्वा॒ । वह॑न्ति । मुहु॑ः । अ॒घ्प॒रान् । उप॑ । ते | सु | च॒न्व॒न्तु । ब॒ण्व॒नान् । अ॒रा॒धस॑ः ॥ २ ॥ पार्थिवान लोकान् बहुभिः स्तुत ! | ये वेङ्कट० वि यासि इन्द्र दिग्यान् लोकान्, अपि प त्वाम् ' 'उप आ वहन्ति मुहुः अध्वरान् प्रति, ते सुठु भजन्ता वाचा 'भजमानान् अघनान्— अस्मान् धनप्रदानार्थम् इति ॥ २ ॥ तदिन्मे॑ छन्त्स॒द्वपु॑षु॒ो वपु॑ष्टरं पु॒त्रो यज्जाने॑ पि॒त्रोर॒धीय॑ति । ज॒ाया पति॑ चहति व॒ग्नुना॑ सु॒मत् पुंस इद् भ॒द्रो वृ॑ह॒तुः परि॑ष्कृतः ॥ ३ ॥ तत् । इत् । मे॒ । छ॒न्त्स॒त् । वपु॑षः । वर्षुःऽतरम् | पुत्रः । यत् । जान॑म् । पि॒त्रोः । अ॒धि॒ऽइय॑ति । ज॒ाया । पति॑म् । ब॒ह॒ति॒ । व॒ग्नु । सु॒ऽमत् | पुंसः । इत् । भ॒द्रः | वह॒तुः । परि॑िऽकृतः ॥ ३ ॥ वेङ्कट तत् एव मह्यम् इच्छतु वपुष्मतो धपुष्मत्तरम् अत्यन्तं सुरूपम्, पुत्रः यत् जननादागतं धनम् पिनोः सकाशात् अधिगच्छति । जाया पतिम् जात्मसमीपं भापयति शब्देन" कल्याणेन | जायायै । तदुक्तम् – 'सुभद्रमर्थ भोजनं पुंसः एव भजनीयः अर्थः संस्कृतः प्रदातव्यः विभर्पि' ( ऋ८, १, ३४ ) इति ॥ ३ ॥ तदि॑ित् स॒धस्थ॑म॒भि चारु॑ दीघय॒ गावो यच्छास॑न् वह॒तुं न धे॒नवः॑ । मा॒ता यन्मन्तु॑र्घृथस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा॑तु॒रिज्जन॑ः ॥ ४ ॥ तत् । इत् । स॒धऽस्य॑म् । अ॒भि । चारु॑ । जो॒धय॒ । गाय॑ः । यत् । शास॑न् । वह॒तुम् । न । धे॒नवः॑ । म॒ता । यत् । मन्तु॑ः । यु॒यस्य॑ । पु॒र्या॑ । अ॒भि । वा॒णस्य॑ । स॒प्तऽधा॑तुः । इत् । जन॑ः ॥ ४ ॥ बेछूट तत् एव सधस्थम् कल्याणम् अभि धारय अस्माकम् । यस्मिन् स्थाने धेनवः गावः ४. सन्धानार्थम् वि. ५० वा वि ८.८० मरमाना धनान् वि अ', भजमानानां ११. शब्द वि अ; शब्दे वि २. पत्नीव वि. ३. सपानार्थम् वि. ७. °ता मूको. १०. एवं वि . 2. परो वि' अॅ. ६०६. उपाहयन्ति भ; नास्ति वि. भजमानानभनन् वि. ९. सन् तद् वि.