पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३७४ ऋग्वेदे सभाष्ये च्याप्य वायुर्यथा प्राणांस्तिष्टत्येको यहून्हि । तथा महानिमानू जीवात् एकः सनू व्याप्य पयसीव घृतं गूढम् व्यासं नापककरणास्ते ततो विनिर्गता जीवा अभिनाऽग्निमिवात्मानं अरण्योरिव पश्यन्तीव व तदेव योगेश्वरेण तदिदं याज्ञवल्क्येन भाषितम् । योगी मुक्ता सर्वांसां ज्ञानं स्वामोति चेदनाम् ॥ १५ ॥ ४ यदेवीभावयन्त्यमी । जानन्त्यन्येन्द्रियैरपि ॥ १४ ॥ नित्यमस्माकं ततः सर्वमभूदिदम् । प्रलयेऽभ्येति समुद्रमिव यतः सर्वमिदं भूत्वा महानात्मा तस्मादग्न्यादिविषयो वेदस्तत्र अनित्यत्ववादा तिष्ठति ॥ १२ ॥ पावकम् । मानवाः ॥ १३ ॥ 'पुरुष प्रकृति चैव विद्धयनादी इति मूर्त विशेषेण १° भगवानिह [ अ५, अ८, १ जत्र महोपनिषत्-'महानव्यक्ते विलीयते । अव्यकमक्षरे विलीयते । अक्षरं सर्मास विलोयते । तमः परे देव एकोभवति ( सुबाउ २, २) इति । इद्द जीवप्रकृतिगोचराः | क्षा महाप्रलयात्स्थानात् ते भाक्ता' इति निश्चयः ॥ १८ ॥ २. सर्वाणां वि . ३. निम्नगा ॥ १६ ॥ व्यवस्थितः । प्रतिष्टितः ॥ १७ ॥ 'सदेव सोम्पैदमप्र आसीद् ।" इति च प्रकृतिनित्यत्वं कविभिः अवैतदिति पृच्छामि किमसी ‘यथाभिरमौ प्रक्षिप्तः इत्युक्तेरुत वा उभावपि" | नित्यताम् ॥ १९ ॥ दृश्यते । कैश्विदीरितम् ॥ २० ॥ रूपमात्मनः । जलम् ॥ २१ ॥ व्याप्य वाडवस्थित वायुर्यद्वाऽऽकाशो भवेदिति । से दयं न विजानीमः कथं छूते विनिश्चितम् ॥ २२ ॥ ● सवि" अ. ६. *त वि'; 'तम् निरअ'. त्रि. ४. चेतनामू वि". ५. श्रमको ८ भक्ता वि" भ', ९. भगी १३, १९ १०- १०० नास्ति वि.६,२,१. + कृयनित्य विवाहस्थि वि"" अ. ७. नियत्ववा विस'.